SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०८ सूत्रकृताङ्गसूत्रे 'चमपक्खीणं' चर्मपक्षिणाम् च गादर' इति लोके प्रसिद्धानाम् 'लोपाक वीण मोमपक्षिणाम् , लोमैव प्रधान येषां ताशानां गगरचरकाकगृ द्वादीनाम् । 'समुग्गपकवी' समुद्गपक्षिणाम् 'वित नपकावीणं' विनतपक्षिणाम् , एतेषां विभिन्न मक्षिणामुत्पत्तिविषये तीर्थकृता एवं कथितम् । तथाहि-तेपि च णं अहावीएणं अशवगासेण' तेषां च खलु चर्मपक्षिमभृतिकानां यथाबीजेन यथाकाशेन इन्थीए' खिया पुरुषस्य वा समुत्पत्ति भवतीति । जहा उरपरिमपाणं' यथोरः परिप गां तथैवेहाऽपि सर्व बोध्यम् । 'जाणत्तं' आज्ञप्तम्-कथितमिति यावन् 'ते जीवा डहरा समाणा माउगात्त सिणेहमाहारेति' ते जीवा दहराः बालाः सन्तः गर्भा द्विनिःसृता यावद्धाल्यं मातुःशरीर स्नेहमेवाऽऽहारयन्ति, 'अणुपुज्वेणं वुड्डा वण स्सइकायं तसथावरे य पाणे' आनुा -क्रमशो वृद्धा:-प्रवर्द्धमानाः वनस्पतिकाय मपरान् त्रसस्थावरांश्च पाणान् आहारयन्ति । ते जीवा आहाति पुढवीपरीरं जाव संत' ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, एतेषां भक्षणं कृत्वा तानि तीर्थंकर भगवान ने चर्मपक्षी (चमगादड़, लोमपक्षी (रोमों की प्रधा. नता वाले काक गीध आदि पक्षी), समुद्गपक्षी, विततपक्षी आदि खेचर पंचेन्द्रिय तिर्य चों का कथन किया है। इन पक्षियों की बीज के अनुसार और अवकाश के अनुमार ही उत्पत्ति होनी है। उरपरिसर्प जीवों के विषय में जो कथन किया गया है, वही सब यहां भी समझ लेना चाहिए। ये जीव जब गर्भ से बाहर आते हैं और छोटे होते हैं, तब माता के शरीर के स्नेह का आहार करते हैं ! अनुकम से बडे होने पर वनस्पतिकाय तथा बस स्थावर प्राणियों का आहार करते हैं। इस प्रकार वे पृथ्वी शरीर आदि का आहार करके उसे अपने शरीर आदि त्यादि ती ४२ माने यक्षी (141) भिक्षी (२-३१३વાળા) એટલે કે કાગડા ગીધ વિગેરે) પક્ષી સમુદ્ર પક્ષી વિતત પક્ષી વિગેરે બેચર પંચેન્દ્રિય તિર્યંચનું કથન કરેલ છે. આ પક્ષિઓની ઉત્પત્તિ બીજ પ્રમાણે અને અવકાશ પ્રમાણે જ થાય છે. ઉરઃ પરિસર્ષ જીવેના સંબંધમાં જે કથન કરવામાં આવેલ છે, તે જ સઘળું કથન અહિયાં પણ સમજી લેવું. આ છે જ્યારે ગર્ભમાંથી બહાર આવે છે, અને નાના હોય છે, ત્યારે માતાના શરીરના સનેહને આહાર કરે છે. અનુકમથી મોટા થયા પછી વનસ્પતિકાય તથા ત્રણ સ્થાવર વિગેરે પ્રાણિયને આહાર કરે છે. આ રીતે તે જ પૃથ્વી શરીર વિગેરે આહાર કરીને તેને પોતાના શરીર વિગેરે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy