SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir intedfari atar fr. शु. अ. ३ आहारपरिज्ञानिरूपणम् ३९७ टीका - अतः परं तिर्यग्योनिकपञ्चेन्द्रियमत्स्यकुम गोधादीनां स्वरूपमुपवर्णयति स्पिन् । 'अद्दावर" अयावर पुराख्यातं तीर्थकरेण 'णाणाविहाणं जलयराणं' नानाविधानां जलवराणाम्, 'पंविदियतिरिव वजोणियाणं' पञ्चेन्द्रियतिर्यग्योनिकानाम् 'तं जहां' तद्यथा 'मच्छा जान सुनुमाराणं' महस्यानां यावत् शिशुमाराणाम् पाववदेनच्छावधान करादीनां संग्रहः तथा च मत्स्यगोधा प्रभृतीनां शिशुवारपर्यन्तानां स्वरूपं निरूपयतीति, 'तेसि च णं' तेषां च खल 'अहावीर अदरक से गं' यथावीजेन यथाऽवकाशेन इत्थी पुरिसल्स कम्म कडा तर जातभातराः पुरुषस्य च कर्मकृतस्तचैत्र यावत्-तत एकदेशेन ओमाहारयन्ति ते जीवा मातापित्रोः संयोगे जाते सति स्वकर्मफलोपभोगाय अतिर्यद्यते । 'आणु वेण बुढा पलियाम मणुपन्ना' आनुपूर्येण क्रमशः पदः परिपाकमनुपासः पुष्टिं माप्ताः 'तत्रो कायाओ अभिनवनागतः कायात्-नाहोराद् अभिनिवर्तमानाः - बहिराग - अनएव चारित्र की दृष्टि से दूसरा नंबर तिर्यवों का है । इस कारण मनुष्यों का प्रतिपादन करने के पश्चात् नियै च पंचेन्द्रिय जीवों की प्ररूपणा की जाती है। वे इस प्रकार हैं- 'अहोवरं पुरवायें' इत्यादि । टीकार्थ - तीर्थंकर भगवान् ने तिर्यंचयोनिक मत्स्य, कर्म, गोधा आदि पंचेन्द्रिय जलचर जीवों का कथन किया है। वे इस प्रकार हैंमत्स्य यावत् सुंसुमार। यहां 'यावत्' शब्द से कच्छप गोधा और मकर नामक जीवों का ग्रहण करना चाहिए। इन जीवों की उत्पत्ति बीज और अवकाश के अनुसार पूर्वकृत कर्म के उदय से स्त्री और पुरुष का संयोग होने पर स्त्रीकी योनि द्वारा होती है । इत्यादि सब कथन पूर्व ખીજો નંબર તિય ચાના છે. તે કારણે મનુબ્યાનું પ્રતિપાદન કર્યાં પછી તિય ચ पथेन्द्रिय भवनुं निइय समां आवे छे, ते याप्रमाणे छे.- 'अहावर पुरकखायं' त्यिादि टीडार्थ - तीर्थ ४२ लगवाने तियय येोनिवाणा मत्स्य, अयभा, घो વિગેરે પચેન્દ્રિય જલચર-પાણીમાં રહેવાવાળા, જીવોનુ કથન કર્યું છે, તે આ પ્રમાણે છે.—મત્સ્ય યાવત્ સુસુમાર, અહિયાં યાત્ શબ્દથી કાચમા, धो, मने भधर નામના જીવો શ્રેણુ કરાયા છે. આ જીવની ઉત્પત્તિ બીજ અને અવકાશ પ્રમાણે પૂષ્કૃત કર્મના ઉડ્ડયથી સ્ત્રી અને પુરૂષના સંચાગ થવાથી સ્ત્રીની ચૈાનિથી થાય છે. વિગેરે સઘળુ' કથન પૂર્વ સૂત્રમાં For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy