________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र मूलम्-सुयं मे आउसं तेण भगवया एवमक्खायं इह खलु आहारपरिणाणामज्झयणे, तस्त णं अयमढे-इह खलु पाईणंवा४ सबओसव्वाति चणं लोगसि चत्तारि बीयकाया एवमाहिति, तं जहा-अग्गबीया मूलबीया पोरबीया खंधवीया, तेसिं च णं अहाबीए णं अहावगासेणं इहेगइया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थ वुकमा णाणाविहजोणियासु पुढधीसु रुक्खत्ताए विउद्वंति। ते जीवा तेसिंणाणाविहजोणियाणं पुढवीणं सिणेहमाहात, ते जीवा आहारेंति पुढवीसरीरं आउसरीरं तेउसरीरं वाउसरीरं वगस्सइसरीरं। णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिबिद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं। अवरेऽवि यणं तेसि पुढविजोणियाणं रुक्खाणं सरीराणाणावणाणाणागंधा णाणारसा जाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीति मकवायं ।सू. ११४३।
. छाया-श्रुत मया आयुष्मता तेन भगवता-एव माख्यानम् इह खलु आहारपरिज्ञानामाध्ययनम् तस्य खलु अयमर्थः, इह खलु प्राच्यां वा ४ सर्वतः सर्वस्मिंश्च खलु लोके चत्वारो बीनकाया एवमाख्यायो, तद्यथा अग्रवीजाः मूलबीजाः पर्वबीजाः स्कन्धवीजाः। तेषाश्च खलु यथावोजेन यथावकाशेन इहैकतये सत्त्याः पृथिवीयोनिकाः पृथिवीसम्भवाः पृथिवीव्युत्क्रमाः तद्योनिकाः तत्सम्भवास्तव्युत्क्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधयोनिकासु पृथिवीषु वृक्षतया विवर्तन्ते । ते जीवाः नानाविधयोनिकानां तासां पृथिवीनां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरमशरीरं तेजः शरीरं वायुशरीरं वनस्पतिशरीरम् । नानाविधानां त्रसस्थावराणां प्राणानां शरीरमचित्तं कुर्वन्ति परिविध्वस्तं तच्छरीरं
For Private And Personal Use Only