SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.२ कियास्थाननिरूपणम् आहिजइ विरया विरइं पडुच्च बालपंडिए आहिज्जइ तत्थ गं जा सा सपओ अविरई एस ठाणे आरंभट्ठाणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सव्वओ विरई एस ठाणे अणारंभटाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहु, तत्थ णं जा सा सवओ विरयाविरई एस ठाणे आरंभ णो आरंभट्टाणे एस ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहु ॥सू० २४॥३९॥ छाया-अथापरस्तृतीयस्य स्थानस्य मिश्रमस्य विभङ्ग एव माख्यायते । इह खलु पाच्या वा ४ सन्त्येतसे मनुष्या भवन्ति तद्यथा-अल्पेछा अल्पारम्भाः अल्पपरिग्रहाः धार्मिका धर्मानुगाः यावद् धर्मेण चैव वृत्ति कल्पयस्तो विहरन्ति, सुशीलाः सुव्रताः मुमत्यानन्दाः साधवः एकस्मात् पाणातिपाता प्रतिविरताः यावज्जीवनम्, एकस्माद् अप्रतविरताः यावद् ये चान्ये तथापकाराः सावधाः अबोधिकाः कर्मसमारम्भाः परमाणपरितापनकराः क्रियन्ते ततोऽप्येकस्मात् अपतिविरताः। तथानाम श्रमणोपासकाः भवन्ति अभिगतजीवाऽजीवाः उपधपुण्यपापाः आसत्रसम्बरवेदनानिराक्रियाऽधिकरणबन्धमोक्षकुशलाः असहाया अपि देवामुरनाग वर्ण यक्षराक्षसकिन्नर किंपुरुषगरुड गन्धर्वमहोरगादिभिः देवगणैः निर्ग्रन्थान् प्रववनादनतिक्रमणीयाः अस्मिन्नन्थे प्रवचने निशक्षिताः निष्काक्षिताः निर्विचिकित्साः लब्धार्शः गृहीतार्थाः पृष्टार्थाः विनिश्चितार्थाः अभिगतार्थाः अस्थिमज्जाप्रेमानुरागरक्ताः इदमायुष्मन् ! नैन्यं प्रवचनम् अयमर्थः अयं परमार्थः शेषोऽनर्थः उच्छ्रितस्फाटिकाः असंवृतद्वाराः असंमतान्तःपुरपरगृहप्रवेशा: चतुर्दश्यष्टम्युद्दिष्टपूर्णिमासु प्रतिपूर्ण पौषधं सम्यगनुपालयन्तः श्रमणान् निर्ग्रन्थान् मासुकैषणीयेन अशनपानखाद्य स्वायेन वस्त्रपरिग्रहकम्बलपादमोञ्छनेन औषधभैष ज्येन पीठफलकशर पासंस्तारकेण प्रतिलाभयन्तः बहुमिः शीलवतमुणविरमण. प्रत्याख्यानपोषधोपवास: यथापरिगृहीतः तपा-कर्मभिः आत्मानं भावयन्तो विहरन्ति । ते खलु एतद्रूपेण विहारेण विहरन्तः बहूनि वर्षाणि श्रमणोपासपर्याय पालयन्ति पालयित्वा आवाधायामुत्पन्नायां वा अनुस्पन्नायां वा बहूनि मतानि प्रत्याख्यान्ति, बहूनि भक्तानि प्रत्याख्याय बहूनि भक्तानि अनशनया छेदयन्ति, बहूनि भक्तानि अनशनया छेदयित्वा आलोचितप्रतिक्रान्ताः समाधिपाता काल. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy