________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
30 L
ज्ज
सूत्रकृताङ्गसूत्रे
देवासुरनागसुत्र गजक्ख रक्ख सकिन्नर किंपुरिस गरुलगंधध्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकमणिज्जा इणमेव निग्गंथे पावयणे पिस्संकिया णिक्कंखिया निव्वितिमिच्छा लद्धट्टा गहिया पुच्छियट्ठा विणिच्छियडा अभिगयट्ठा अट्ठमिंज्जा पेमाणुरागरन्ता अथमाउसो ! निग्गंथे पावणे अयं अट्टे अयं परमट्ठे सेसे अगट्टे उसियफलिहा अगुयदुवारा अचियंत्तंतेउरपरघरपवेसा चा उद्दसमुद्दिट्टपुष्णिमासिणीसु पडिपुनं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुए सणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहमे सज्जेणं पीठफलक सेजासंथारएणं पडिला भेमाणा बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति । तें णं एयारुवेणं विहारेणं विहरमाणा बहूई वासाईं समणोवासगपरियागं पाउणंति पाउगित्ता आबाहंसि उत्पन्नंसि वा अणुपपन्नंसि वा बहूई भत्ताई पच्त्रक्खाएता बहूई भत्ताई अणसणाए छेति । बहूई भत्ताइं अणसणाए छेइत्ता आलोइयपडिकता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोपसु देवताए उववत्तारो भवति, तं जहा - महड्डिएस महज्जुइएसु जाव महासोक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एतसम्म साहू । तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए | अविरई पडुच्च वाले आहिजइ, विरइं पडुच्च पंडिए
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only