________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् २९३ अगतयः अकण्डूयकाः अनिष्ठीवनाः' 'एवं यथौषगतिके' धुकेशश्मश्रुरोमनखाः सर्वगात्र परिकर्मविषमुक्तास्तिष्ठन्ति । ते खलु एतेन विहारेग विहरन्त: बहूनि वर्षाणि धामण्यपर्यायं पालयन्ति बहुबळ्याम् आवायायामुत्पन्नायामनुत्पमायां वा बहूनि भक्तानि प्रत्याख्ान्ति, प्रत्याख्याय बहूनि मक्तानि अनशनेन छेदयन्ति, अनशनेन छेदयित्वा यदर्थाय क्रियते नग्नमाव: मुण्ड मावः अस्नानभाव: अदन्तवर्णका अच्छ त्रका अनुत्पानकः, भूप्रिशय्याफलकशय्या काष्ठशय्या केशलोचा ब्रह्मचर्यवासः परगृहप्रवेशः लब्धापलब्धानि मानापमानानि होलनाः निन्दनाः खिंसनानि गर्हणाः तर्जनानिताडनानि उच्चावचाः ग्रामकण्टकाः द्वाविंशतिः परीषहोपसर्गाः अधिकाः सद्यन्ते तमर्थम् आराधयन्ति तमर्थमाराध्य चरमोच्छवासनिःश्वासैः अनन्तमनुसरं नियाघातं निरावरणम्, कस्स्नं परिपूर्ण केवलवरज्ञानदर्शनं समुत्पादयन्ति सा. स्पाय तत्पश्चात् सिध्यन्ति बुध्यन्ते मुच्यन्ति परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति । एकार्चया पुनरेके भयत्रातारो भवन्ति । अपरे पुनः पूर्वकर्मावशेषेण कालमासे कालं कृत्वा अन्यतरेषु देवलोकेषु देवत्वाय उपपत्तारो भवन्ति तद्यथा-महर्द्धिकेषु महा. पुतिकेषु महापराक्रमेषु महायशस्विषु महाबलेषु महानुभावेषु महासौख्येषु ते खल तत्र देवाः भवन्ति महद्धिका महाधुतिकाः यावन्महासौख्याः हारविराजितवक्षस कटकत्रुटितस्तम्भितभुजाः अङ्ग स्कुण्डलमृष्टगण्डतलकर्णपीठधराः विचित्रहस्ताभरणाः विचित्रमालामौलिमुकुटाः कल्याणगन्धपवरवस्त्रपरिहिताः कल्याणपवरमा ल्यानुलेपनधराः भास्वरशरीराः पलम्बवनमालाधराः दिव्येन रूपेग दिव्येन वर्णेन दिव्येन गन्धेन दिव्येन स्पर्शेन दिव्येन सङ्घातेन दिव्येन संस्थानेन दिव्यया ऋदया दिव्यया धुत्या दिव्यया प्रभया दिवाया छायथा दिव्यया अर्चया दिव्येन तेजसा दिव्यया लेश्यया दशदिशः उद्योतयन्तः प्रभासयन्तः गतिकल्याणा: स्थितिकल्याणाः आगामिभद्र काश्चापि भवन्ति । एतत् स्थानम् आर्य यावत् सर्वदुःखपहीगमार्गम् एकान्तसम्यक् सुसाधु । द्वितीयस्य स्थानस्य धर्मपक्षस्य विभङ्ग एवमाख्यातः ॥२३:३८॥
टीका-अधर्मपक्षो निरूपितः सम्पति-धर्मपक्षमाह-'अहावरे' इत्यादि । 'अहावरे' अथाऽपरः पूर्वस्मादधर्मपक्षाव्यतिरिक्तः 'दोचस्त'.द्वितीयस्य 'ठाणस्स' ___ 'अहावरे दोच्चस्स ठाणस्स, इत्यादि ।
टीकार्थ-अधर्म पक्ष का निरूपण करके अब धर्म पक्ष का कथन करते हैं प्रथम अधर्म पक्ष से विपरीत द्वितीय स्थान धर्म पक्ष का
'अहावरे दोच्चस्स ठाणस्स' त्या
ટીકાર્થ—અધર્મ પક્ષનું નિરૂપણ કરીને હવે ધર્મ પક્ષનું કથન કરે છે.તે પહેલા અધર્મ પક્ષથી ઉલટુ બીજું સ્થાન ધર્મ પક્ષનું છે. હવે તેને વિચાર
For Private And Personal Use Only