________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २७५ प्राणातिपातकारिगोऽन्येऽपि पुरुषजाताः, तित्तिरवकला कोयकविजलची यंगमियमहिसवाराहगाहगोदकुम्मसिरिसिवमाइए हिं' तित्तिरवर्तकलावककपोत कपिञ्जलचात कम्गमहिषवराहग्राहगोधाकूर्म-कच्छपसरीमृगादिकेषु. तत्र तित्तिरादि. पक्षिविशेषेषु, तया-गादिपशुषु विविधप्राणिषु 'अयं ते कूरा मिच्छादंडं पति' एषु जीवेषु ते अत्यन्तं क्रूराः मिथ्यादण्डं प्रयुञ्जनि। 'जा वि य से बाहिरियो परिसा मवई' याऽपि च तेषां बाह्या परिषद्भवति, तेषामनार्याणां योऽपि बायः परिवारः स वक्ष्यमाणरूपो भवनि, 'तं जहा' तयथा-'दासेइ वा' दास इति वा 'पेसेइ वा प्रेष्य इति वा, तत्र दासो जलवहनादिकर्मकरः, प्रेपो ग्रामाद् प्रामान्तर
पयितुं योग्यः, 'भपएइना' भृत्य इति वा-वेतनोप मोगी 'भाइल्लेइ वा' मागिक इति वा-भागमादाय क्षेत्रादौ कार्यकारीति वा, 'कम्मकरएइ वा कमकर इति वा-साधारण्येन कार्यकर्ता 'भागपुरिसेहवा' भागपुरुष इति वा-भोग्यवस्तूनां समपंका 'तेसि पि य णं अन्नयरंसि वा' तेषां-भृत्यानामपि च खलु अन्यतरस्मिन् वा,
इसी प्रकार के हिंसाकारी और भी पुरुष होते हैं जो तीतर, बतक, लावक, कपोत, कपिंजल, मृग, महिष, शूकर, ग्राह, गोह, कूर्म, सरीसृप आदि पक्षियों पशुओं और जलचर आदि प्राणियों के प्रति अयत. नावान् एवं निर्दय होकर निष्प्रयोजन ही दंड का प्रयोग करते हैं। .. उन अनार्य अधर्मी पुरुषों की जो बाह्य परिषद-परिवार होती है, जैसे कि-दास (जल आदि लाने का काम करने वाला गुलाम), प्रेष्य (एक ग्राम से दूसरे ग्राम में भेजने योग्य कर्मचारी) भागिक खेती आदि में हिस्सा लेकर काम करनेवाला), कर्मचारी 'सामान्य कार्यकर्ता और भोग पुरुष (भोग्य वस्तुएं लाकर देने वाला), इन में से किसी का कारण वश छोटा-सा अपराध हो जानेपर वह अधर्मी
એ જ પ્રમાણેના હિંસા કરનારા બીજા પણ પુરૂ હોય છે, જેઓ તેતર, Mad, भूतर, hिara, भृग-२५- स, शू४२, भवर, थे। आय-सरिसृ५ -સર્ષ વિગેરે પક્ષિયે પશુઓ અને જલચર પ્રણિયે વિગેરે પ્રત્યે અયતનાવાન અને નિર્દય થઈને વિના પ્રજન જ દંડને ઉપગ કરે છે. અર્થાત્ મારે છે.
તે અનાર્ય અધમ પુરૂષની જે બાહ્ય પરિષદુ પરિવાર હોય છે, જેમ કે-દાસ (પાણી વિગેરે લાવવાનું કામ કરવાવાળા ગુલામ ભાગિક (ખેતિ વિગેરેમાં ભાગ લઈને કામ કરવાવાળા) કર્મચારી-(સામાન્ય રીતે કામ કરવાર) અને ભેગ પુરૂષ (ગ્ય વસ્તુ લાવીને આપનારા) તેમાંથી કોઈને
For Private And Personal Use Only