SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HT: মঙ্কায় जे जावन्ने तहप्पगारा सावजा अबोडिया कम्मता परपाणपरियावणकराये वाऽन्ये तथापकाराः सावधाः अबोधिकाः कर्मसमारम्भाः परमाणपरितापनकराः, एतद्व्यतिरिक्ता ये तेषां कर्मप्रयोजकाः अबोधिकाः अन्येषां जीवानां परिपीकन परकाः 'जे अयारिपईि कज्जति तो अपडिविरया जावज्जीवाए' ये च कर्म: समारममा माणिपरितापनकरा अनायः क्रिपन्ते, ततस्तेभ्यो व्यापारेभ्योऽपतिः विरमा भवन्ति यावज्जीवनम् ते विविधा मनुष्या भुवि वसन्ता, 'से जहाणामप केइ पुरिसे' तपथानाम केचित्पुरुषा-'कलममसूरतिलमुग्गमासनिफावकुलश्य आलिसंदगपरिमंथगमाइएहि' कलम-मर-तिल-मुद्-माष-निष्पाव-कुलस्याऽलिसन्दकपरिमन्थादिकेषु-तत्र-कलमा उत्तमास्तण्डुला, ममूरतिलपद्माषा:लोकमसिदाः निष्पावा:-धान्यविशेषाः 'आलिसन्दवा:-धान्यविशेषाः, परिम न्यका:-धान्यविशेषाः कृष्ण चणका इत्यर्थः, एतेषु-धान्यविशेषेषु 'अयं वे कूरा' मिच्छादंडं पउंजेति' अत्यन्तं का मिथ्यादण्डं प्रयुञ्जन्ति तत्र अत्यन्तम्-अतिशयं क्रूरा:-घातकाः मिथ्यादण्डम्-अपराधं विनैव तेषु कलमादिषु जीवेषु अन्यथा दण्डं प्रयुञ्जन्ति कुर्वन्तीत्यर्थः, 'एवमेव तहप्पगारा पुरिसजाया एवमेव तपापकाराः बांधने से कभी निवृत्त नहीं होते। इनके अतिरिक्त दूसरे प्राणियों को परिताप पहुँचाने वाले, सावद्य एवं अयोधि जनक जो इसी प्रकार के कार्य हैं, जो अनार्य पुरुषों द्वारा किये जाते हैं, उनसे भी वे निवृत्त नहीं होते हैं। ऐसे मनुष्य एकान्त अधर्मस्थान के सेवी कहे गए हैं। कोई पुरुष कलम (उत्तम जाति के चावल), मसूर, तिल, मूंग, उडद, निष्पाव, कुलथी, अलिसन्दक, परिमन्धक (काला चना) आदि धान्यों के प्रति निर्दय या अयतनावान् होकर निरर्थक ही दंड का प्रयोग करता है अर्थात् उनका घात (विराधना) करता है। છૂટકારો પામતા નથી. આ સિવાય બીજા પ્રાણિયાને સંતાપ પહેચાડવાવાળા સાવદ્ય અને અબોધિ જનક આવા જ પ્રકારના જે કાર્યો છે, કે જેનું સેવન અનાર્ય પુરૂ કરે છે. તેનાથી પણ તેઓ છૂટકારો મેળવતા નથી. એવા માણસે નિશ્ચયથી અધર્મનું આચરણ કરવાવાળા કહેવાય છે. छ ५३५ ४सम (सारी तन यो) भसू२, da, भा, म३४, નિપાત, કળથી, આલિસન્દક (ધાન્ય વિશેષ) પરિમક (કાળ.ચણ) વિગેરે ધાન્ય તરફ નિર્દ, અર્થાત્ અયતના વાળ બનીને વિના પ્રજનથી જ उन। १५ये।। ३२ छ. अर्थात् भने। यात (१२॥धना) ७२ थे. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy