________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
---
--
----
----
समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् . २६५ः कोहाओ जाव मिच्छादंसणसल्लाओ अप्पडिविरया, सवाओ पहाणुम्मदणवष्णगगंधविलवणसदफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावज्जीवाए। सव्वाओ सगडरहजाणजुग्गगिल्लिथिल्लिसंदमाणिया सयणासणजाणवाहणभोगभोयर णपवित्थरविहीओ अप्पडिविरिया जावज्जीवाए। सहवाओ कय. विकामासद्धमासरूवग संववहाराओअप्पडिविरया जावजीवाए। सबाओ हिरण्णसुवण्ण धगधण्णमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावजीवाए सवाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाओ सव्वाओ करणकारावणाओ अप्पडिविरया जाव ज्जीवाए सव्वाओ पयणपयावणओ अप्पडिविरया जावजीवाए सव्वाओ कुटपिट्टणतजणताडणवहबंधणपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे जावण्णे तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरियावणकरा जे अणारिएहि कज्जति तओ अप्पडिविरया जावजीवाए। से जहाणामए केइपुरिसे कलममसूरतिलमुग्गामासनिप्फावकुलस्थआलिसंदग पलिमंथगमाइएहि अयंते कूरे मिच्छादंडं पउंजंति, एवमेव तहप्पगारे परिसजाए तित्तिरवदृगलावगकवोयकविंजलमियमहिसवराहगाहगोहकुम्मसिरिसिवमाइएहिं अयंते रे मिच्छादंडं पउंसि, जावि य से बाहिरिया परिसा भवइ, तं जहा-दासेइ वा पेसेह वा भयएइ वा भाइल्लेइ वा कम्मकरएइ वा भोगपुरिसेइ वा तेसि पि य णं अन्नयरंसि वा अहा लहुगंसि अवराहसि सयमेव
सू० ३४
For Private And Personal Use Only