SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् रयति । इति स महद्भिः पापैः कर्मभिरात्मानमुपपापयिता भवति । स एकतयः पतिपथिकमा प्रतिसन्धाय तमेव प्रतिपथे स्थित्वा हत्या छित्वा भिस्वा लोपयित्वा विलोप्य उपद्राव्य आहरमाहरति इति स महद्भिः पापैः कर्मभिरात्माम् उपख्यापयिता भवति। स एकत यः सन्धिच्छेदकमा प्रतिसन्धाय तमेव सन्धि छित्वा भित्चा यावद् इति स महद्भिः पापैः कर्मभिः आत्मानम् उपख्यापयिता भवति । स एकतया ग्रन्धिच्छे इकमा प्रतिसन्धाय तामेव ग्रन्थि छित्वा मित्त्वा यावत् इति स महद्भिः पापैः कर्मभिरात्मानम् उपख्यापयिता भवति, स एकतयः औरभ्रिकमावं पतिसन्धाय उरभ्रंमा अन्यतरं वा सं पाणं हत्या यावद् उपख्यापयिता भवति । एषः अमिलापः सर्वत्र । स एकतयः शौकरिकमा पतिपन्धाय महिषं वा अन्यतरं वा त्रसंवा पाणं हत्वा याग्द् उपस गाययिता भवति । स एकतयो वागु. रिकभावं पतिसन्धाय मृगं वा अन्यतरं वा त्रसं पाणं हत्वा यानद् उपख्यापयिता भाति। स-एकतयः शाकुनिकभावं प्रतिसन्धाय शकुनि वा अन्यतरं वा त्रसं पाणं हत्वा यावद् उपख्यायिता भवति । स एकतयः मात्स्यिकभावं प्रतिसन्धाय मत्स्यं वा अन्यतरं वा सं प्राणं हत्वा यावद् उपख्यापयिता भवति । स एकतयः गोघातकमा प्रतिसन्धाय तामेय गां वा अन्यतरं वा सं पाणं हत्वा यापद् उप ख्यापयिता भवति । स एकतयः गोपालभावं प्रतिसन्धाय तमेव गोपालं वा परिविच्य परिविच्य हत्वा यावद् उपख्यापयिता भवति । स एकतयः सौवनिकमावं प्रतिसन्धाय तमेव श्वानं वा अन्यतरं वा त्रसं पाणं इत्या यावद् उपख्यापयिता भवति । स एकतयः श्वभिरन्तकभावं प्रतिसन्धाय तमेव मनुष्यं वा अन्यतरं वा त्रसं पाणं हत्वा यावद् आहारमाहारयति। इति स महभिः पापैः कर्मभिरास्मानम् उपख्यापयिता भवति ।मु०१६३१॥ । जिसे परलोक की चिंता नहीं होती वह इस लोक के सुख को ही सभी कुछ समझता हुआ अनेक प्रकार की पाप क्रियाएं करके धन उपार्जन करता है और उस धन को ही सुख का साधन मानता है। उसके पापकर्म के अनुष्ठानों की गणना करते हैं-से एगहो आयहेउं वा' इत्यादि। જેને પરલેકની ચિંતા થતી નથી તેઓ આ લેકના સુખને જ સર્વસ્વ ' માનીને અનેક પ્રકારની પાકિયાએ કરીને ધન ઉપાર્જન કરે છે. અને તે ધનને જ સુખનું સાધન માને છે. તેના પાપકર્મના અનુષ્ઠાનની ગણત્રી रे छे. 'से एगइओ आयहेउवा' त्यात For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy