SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ सूत्रताको पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ वागुरियभावं पडिसंधाय मियं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ।से एगइओ सउणियभावं पडिसंधाय सउणि वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ।से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अण्णयरं वा तसं पाणं हंता जाव उव. क्खाइत्ताभवइसे एगइओ गोघायभावं पडिसंधाय तमेव गोणं वा अण्णयरं वा तसं पाणं हंताजाव उवक्खाइत्ता भवइ ।से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजविय परिजविय हंता जाव उवक्खाइत्ता भवइ । से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ सोवणियंतियभावं पडिसंधाय तमेव मणुस्सं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेइ, इइ से महया पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥सू. १६॥३१॥ . छाया-स एकतय आत्मोतो वा ज्ञातिहेतो वा शयनहे तोवो अगारहेतो. वा परिवारहेतो वा ज्ञातकं वा सहवासिकं वा निश्रित्य अथवा अनुगामिकः अथवा उपचरकः अथवा प्रतिपथिक: अथवा सन्धिच्छेदकः अथवा ग्रन्थिच्छेदक: अथवा औरभ्रिकः अथवा शौकरिकः अथवा वागुरिक अथवा शाकृनिकः अथवा मात्स्यिकः अथवा गोघातका अथवा गोपालका अथवा शौवनिकः अथवा श्वमिरन्तकः। एकतयोऽनुगामुकमावं प्रतिसन्धाय तमेव अनुगामुकाऽनुगम्यं हत्वा छित्वा भित्त्वा लोपयित्वा विलोप्य उपद्राव्य आहारमाहारयति । इति स महद्भिः पापैः कर्मभिरात्मानम् उपख्यापयिता भवति ! स एकतयः उपचरकमा प्रतिस. न्धाय तमेवोपचर्य हत्वा छित्त्वा भित्वा लोपयित्वा विलोप्य उपद्राच्य आहारमाहा For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy