SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् अवपतनीम् अधःपतनकारिणीम् ' उप्पयणि' उत्पतनीम् - ऊर्ध्वगमनकारिणीम् 'जंभर्णि' जु'भणीम् 'थंभणिं' स्तंभनीम् 'लेसणिं' श्लेषणीम् 'आमयकरिणि" आमयकरिणीम्, यथा हि विद्यया रोगः समुत्पाद्य ते, 'विसरजकरिणि" विशल्यकरणीम् - - प्राणिनां रोगापहारिणीम् 'पक्कमणि' प्रक्रामणीम् - यया भूतमेतादिभिर्वाधा ससुस्पाद्यते ! 'अंतद्धाणि' अन्तर्धानीम् - यया लोकानां चक्षुर्विषयमतिक्रामति, 'आयमिणि' आयमनीम् - ययाऽल्पमपि वस्तु बहुलीक्रियते, 'एवमाइयाओ' एवमादिकाः भौमादारभ्याऽयमनी प्रमुखाः, 'विज्जाओ' त्रियाः 'अन्नस्सहेउ' अन्नस्योदरपूरकस्य हेतोः कारणात् 'पउजंति' मयुञ्जते ते - विद्यापरिज्ञातारोऽनार्याः 'पाणस्सहेउ' पानस्य हेतो स्ताविद्याः प्रयुञ्जते, 'वत्थस्स हे पउजंति' वस्त्रस्य हेतोः प्रयुञ्जते 'लेणरस हेउ' 'उजंति' लयनस्य- गृहस्य हेतोः प्रयुञ्जते, लीयते - स्थीयते " - Acharya Shri Kailassagarsuri Gyanmandir विद्या (५६) अवपतनी नीचे गिराने वाली विद्या (५७) उत्पतनी ऊपर उठाने वाली विद्या (५८) जृंभणी - पगासा संबंधी विद्या (५९) स्तम्भनीस्तब्ध कर देने वाली विद्या (६०) इलेषणी विद्या - चिपका देने वाली विद्या (६१) आमयकारिणी-रोग उत्पन्न कर देनेवाली विद्या (६२) निःशल्यकारिणी - निश्शल्य निशेग बनादेने वाली विद्या (६३) प्रक्रामणी-किसी को भूत-प्रेत आदि की बाधा उत्पन्न करने वाली विद्या (६४) अन्तर्धानी -दृष्टि के अगोचर बना देने वाली विद्या (६५) आगमनी-छोटी वस्तु को बड़ा कर दिखाने वाली विद्या, इत्यादि विद्याओं का अनार्य लोग अन्न के लिए प्रयोग करते हैं, पानी के लिए प्रयोग करते हैं, वस्त्र के लिए प्रयोग करते हैं, लयन - निवास स्थान के लिए प्रयोग करते हैं भलीभलु मगासासमधीविद्या (पट) स्तम्भनी- १०६ उरी हेनारी विद्या (१०) ફ્લેશણી વિદ્યા-ચે ંટાડી દેવાવાળી વિદ્યા (૬૧) આમયકારિણી-રાગ ઉત્પન્ન કરવાવાળી વિદ્યા (૬૨) નિઃશસ્ત્ર કરણી-નિઃશલ્ય નિરોગી બનાવવાળી વિદ્યા (૬૩) પ્રસ્ક્રામણી-કોઇને ભૂત-પ્રેત વિગેરેની ખાધા ઉત્પન્ન કરવાવાળી વિદ્યા (१४) अ ंतर्धानी- दृष्टिने भगायर जनावनारी विद्या (१५) आयमनी-नानी વસ્તુને મેટી કરી ખતાવનારી વિદ્યા વિગેરે પ્રકારની વિદ્યાઓના અનાય લેાકે અન્ન માટે પ્રયેગ કરે છે. પાણીને માટે પ્રયાગ કરે છે, વસ્ત્ર માટે પ્રત્યેાગ કરે છે. તથા લયન-નિવાસ સ્થાનને માટે પ્રયેાગ કરે છે, તેમજ सू० २९ पाटनारी विद्या (१७) उत्पतनी - उपर थडाववावाजी विद्या (१८) For Private And Personal Use Only २२५
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy