________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७
सार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् अंतलिक्खं अंगं सरलक्खणं वंजणं इत्थिलक्षणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खुर्ण कुक्कुडलक्खणं तित्तरलक्खणं वट्टगलक्खणं लावयलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिलिक्खणं सुभगाकरं दुब्भगाकरं गब्भाकरं मोहणकरं आहव्वणि पागसासणि दव्वहोमं खत्तियविज्जं बंद परियं सूरचरियं सुकवरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचकं वायसपरिमंडलं पसुबुद्धिं केसवुद्धि संसवुद्धिं रुहिरवुद्धि वेताल अद्ववेताल ओसोवणि तालुग्घाणि सोवागि सोवरिं दामिलिं कालिगं गोरिं गंधारिं ओवतणि उप्पयणि जंभणि थंभणि लेसणि आमयकरणि विसल्लकरणि पक्कमणि अंतद्भाणि आयमिणि एवमाइयाओ विज्जाओ अन्नस्स उं परंजंति पाणस्स हेउं पउंजंति वत्थस्स हेउं पउंजंति लेणस्स हेडं परंजंति, सयणस्स हे पउंजंति अन्नेसि वा विरुववाणं कामभोगाणं हेउं परंजंति, तिरिच्छं ते विज्जं सेवेंति, ते अणारिया विप्पडिवन्ना कालमासे कालं किवा अन्नयराई आसुरियाई किव्वसियाई ठाणाई उववत्तारो भवंति तओऽवि विप्पमुच्यमाना भुज्जो एलम्यत्ताए तमअंधयाए पञ्चायति ॥सू० १५ ॥ ३० ॥
छाया - अत उत्तरं च खल पुरुषविजयं विभङ्ग माख्यास्यामि इह खलु - नानामज्ञानां नानाच्छन्दसां नानाशीलानां नानादृष्टीनां नानारुचीनां नानारम्भाणां नानाऽध्यवसानसंयुक्तानां नानाविधपापश्रुताध्ययनमेवं भवति । तथा भौमम्, उत्पातम् स्वप्नम्, आन्तरिक्षम् आङ्गम्, स्वरलक्षणम्, व्यञ्जनम्, स्त्रीलक्षणम्,
सू० २८
For Private And Personal Use Only