SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्र 'भासिरसंति वा' भाषिष्यन्ते वा 'पन्नधिमु वा' प्रानिज्ञान् वा पनर्विति वा' प्रज्ञापयन्ति था 'पनविरसंति वा प्रज्ञापयिष्यन्ति वा, न केलं कथितवन्तः, कथयन्ति, कथयिष्यन्ति, किन्तु-तस्याचरणमपि स्वयं कुर्वन्ति धर्मस्याचार्यस्वात्, आचार्यलक्षणं चोक्तम् 'आचिनोति च शास्त्रार्थ माचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यहतेन स रगृतः ॥१॥ इत्येव दर्शयलि-वं चेत्र तेसमं किरियाण' एवमेव च त्रयोदशं क्रिया स्थानम् ‘सेवियु सेविलवन्त:-प्रतीतास्तोर्यकराः, 'सेति' सेवन्ते-दर्तमाना स्तीर्थकराः, ‘से विस्वति या' सेविष्यन्ते- भनागता तशा इति॥१४ २९॥ - मूलम्-अदुत्तरं च णं पुरिसवि अयं विषंगमाइक्खिस्सामि, इह खलु णाणापण्णाणं जाणाछंदाणं णाणातीलाणं णाणादिहीणं णाणारगं जाणारंभाणं णागाझवसाणसंजुत्तागं जाणाविहपावसुयज्झयणं एवं भवइ, तं जहा-भोमं उपायं सुविणं इन्हीं का प्रतिपादन किया है, करते हैं और करेंगे। वे इसी के अनुसार स्वयं आचरण करते हैं क्योंकि वे धर्माचार्य हैं। आचार्य का लक्षण इस प्रकार कहा गया है-जो शास्त्र के अनुसार स्वयं आचरण करता है और दूसरों को भी आचरण में स्थापित कराता है वह आचार्य कहलाता है। इस प्रकार भूत काल में जो तीर्थ कर हुए हैं उन्होंने इसी तेरहवें क्रियास्थान का सेवन किया है, वर्तमान कालीन तीर्थंकर भगवान् इसी का सेवन करते हैं और भविष्यत् कालीन तीर्थ कर भगवान् इसी का सेवन करेंगे ॥१४॥ અને કરશે. તેઓ આજ પ્રમાણે સ્વયં આચરણ કરે છે કેમકે તેઓ ધર્માચાર્ય છે. આચાર્યનું લક્ષણ આ રીતે કહેલ છે. જે શાસ્ત્ર પ્રમાણે સ્વયં આચરણ કરે છે, અને બીજાને પણ આચરણમાં સ્થાપિત કરે છે, તે આચાર્ય કહેવાય છે, આ પ્રમાણે ભૂતકાળમાં જે તીર્થકર થયા છે, તેઓએ આ તેરમા ફિયાસ્થાનનું સેવન કર્યું છુ, વર્તમાન કાળના તીર્થકર ભગવદ્ આનું જ સેવન કરે છે. અને ભવિષ્ય કાળના તીર્થંકર ભગવાન્ આનું જ સેવન કરશે. ૧૪ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy