________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
सूत्रकृतागसूत्रे उदीरिया वेइया णिजिण्णा सेय काले अकम्मे यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, तेरसमे किरियट्ठाणे ईरियावहिए त्ति आहिज्जइ। से बेमि जे य अतीता जे य पडपन्ना जे य आगमिस्सा अरिहंता भगवंता सब्वे ते एयाई घेव तेरस किरियाणाई भामिनु वा भाति वा भासिस्तंति वा पन्नविसु वा पन्नविति वा पन्लविस्तंति वा, एवं चैव तेरसमं किरियटाणे सेविंसु वा सेवंति वा सेविस्तंति वा ॥सू०१४॥२९॥ ... छाया-अथाऽपरं त्रयोदशक्रियास्थानमैशपविकमित्यारूपाय ते । इह खलु आत्मत्वाय संवृतस्यानमारस्य ईसिभितस्य भाषासमितस्य एषणासमितस्य आदानभाण्डमात्रानिक्षेपणा समितस्य उच्चारपत्र वणखेलसिंघाग जरुल परिष्ठापना. समितस्य मनासमितस्य वचःसमितस्य कापसमितत्य मनोगुप्तस्य बनोगुप्तस्य कायगुप्तस्य गुप्तेन्द्रिस्य गुप्तब्रह्मचर्यस्य आयुक्तं गच्छ आयुक्तं रिल: आयुक्तं निपीदतः आयुक्तं स्वरवर्तनां कुर्वतः आयुक्तं भुनानस्थ आयुक्त मापमाणस्थ आयुक्तं वस्त्रं परिग्रहं कम्बलं पादपोञ्छनं गृह्णगो वा निक्षिपलो वा यावच्चक्षुःपक्ष्मनिमीलनमपि' अस्तिविमानामुक्ष्मा क्रिया ऐपिथिकी नाम क्रियते । सा च प्रथमसमये बद्धा स्पृष्टा द्वितीयसमये वेदिता तृतीयतमये निर्णा सा बद्धा स्पृष्टा उदीरिता वेदिना निर्जीर्णा एण्यत्काले अकर्म चाऽपि भवति, एवं खलु तस्य तत्मत्ययिक सावध मित्याधीयते, प्रयोदशं क्रियास्थानमैपिपिकमित्याख्यायते। तत् त्रीनि ये च अतीता:ये च प्रत्युत्पन्नाः ये च आगमिष्यन्तः अन्तिो भगवन्तः सर्वे ते एतानि चैव अयोदश क्रियास्थानानि अभाषिपुर्वा मापन्ने, वा भाविष्यन्ते वा पानिज्ञपन् वा प्रज्ञापयन्ति वा प्रज्ञापयिष्यन्ति वा। एवं चैध त्रयोदशं क्रियास्थानम् असेवन्त वा सेवन्ते वा सेविष्यन्ते वा ।।०१४-२९॥
टीका-द्वादशान्तं क्रियास्थानं निरूपित सम्म त्रयोदशं क्रियास्थानमाह'अहानरे' इत्यादि । अथाऽपरम् 'तेरसमे किरियट्ठाणे' त्रयोदशं क्रिषास्थानम् 'ईरिया
(१३) इपिथिक क्रियास्थान 'अहावरे तेरसमे किरियट्ठाणे' इत्यादि।
(13) पिथि लियास्थान 'महावरे तेरसमे किरियहाणे' त्यात
For Private And Personal Use Only