________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका द्वि. श्र. अ. २ क्रियास्थाननिरूपणम्
२०९
'ण' श्रमणेन - साधुना 'माहणेग वा' माहनेन वा 'सम्म' सम्यक् ज्ञपरिज्ञया ज्ञात्वा 'सुपरिजाणि अव्वाई भवि' सुपरिज्ञातव्यानि भवन्ति - साधुना सम्यग् एतानि क्रियास्थानानि ज्ञात्वा मत्याख्यानपरिया परित्यक्तव्यानि भवन्ति । अर्थदण्डादारभ्य लोमशत्यधिकपर्यन्तानि द्वादशकिपास्यानानि ज्ञात्वा त्याज्यानीति ॥ ०१३=२८।।
मूलम् -- अहावरे तेरसमे किरियाणे ईरियावहिपत्ति आहिजह, इह खलु अत्तत्ताए संबुडस्स अणगारस्स ईरियासमियस्स भासालमिस्स एसणासमियस्स आयाणमंडमन्तणिक्खेवणा समियस्ल उच्चारपासवणखेलासंघाण जल्लपारिहाणिया समि यस् मणसमियस वयसमियरस कायसमियस्त मणगुत्तस्स वयगुत्तस्त कायगुत्तस्त्र गुत्तिंदिवस गुत्तर्वभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिद्यमाणस्स आउत्तं णिसीयमाणस्स आउत्तं तुयमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं परिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स वा णिक्विमाणस्स वा जाव चक्खुप म्हणिवायमवि अस्थि विमाया सहुमा किरिया ईरियावहिया नाम कज्जइ, साय पढमसमए बद्धा बितिय समए वेइया तइयसमए गिजिण्णा सा बद्धा पुट्ठा
पुट्ठा
मुक्ति गमन के योग्य श्रमण को यह बारह क्रियास्थान सम्यक् प्रकार से ज्ञपरिज्ञा से अनर्थ का कारण जोन कर प्रत्याख्यान परिज्ञा से त्याग देना चाहिए। अर्थात् अर्थदण्ड से लगाकर लोभस्यकि पर्यन्त बारह क्रियास्थान जानकर स्थागने योग्य हैं ||१३||
મુક્તિ ગમનને ચાગ્ય શ્રમણે આ ખાર ક્રિયાસ્થાનાને જ્ઞપરિજ્ઞાથી સારી રીતે અનથ કારક સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરવા જોઇએ. અર્થાત્ અદડથી આરંભીને લેભપ્રત્યયિક સુધીના બાર ક્રિયાસ્થાનાને જાણીને તેના ત્યાગ કરવા ચૈાગ્ય છે. પ્રસૂ૦૧૩શા
सु० २७
For Private And Personal Use Only