________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. अ. १ पुण्डरीकनामाध्ययनम् बरपुण्डरीकमुक्तम् 'अणुपुनटिए' आनुपूर्दा उत्थितम्, तत् 'जाव पडिस्वे' याव. स्मतिरूपम् , पूरौक्तपसादरूप गन्धरसस्पर्शादिगुण युक्तं कमलं तत्र विद्यते ॥सू० १॥
मूलम्-अह पुरिसे पुरथिमाओ दिसाओ आगम्मतं पुक्खरिणं तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एगं पउमवर पोंडरीयं अणुपुवुट्टियं सियं जाव पडिरूवं। तए ण से पुरिसे एवं वयासी-अहमंसि पुरिसे नेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविउ मग्गस्स गइपरक्कमण्णू अह. मेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्तिकटु इइ वुया से पुरिसे अभिकमेइ तं पुक्खरिणि जावं जावं चणं अभिक्कमेइ तावं तावं घणं महंते उदए, महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए, अंतरा पोक्खरिणीए सेयसि निसपणे पढमे पुरिसजाए ॥सू०२॥ ___ छाया-अथ पुरुषः पुरस्ताद् दिशः आगत्य तां पुस्करिणी, तस्याः पुष्करिण्यारतीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् आनुपूर्या उत्थितम् उच्छ्रितं याचस्पतिरूपम् । ततः खलु स पुरुष एवमवादीत्-अहमस्मि पुरुषः खेदसः कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्था मार्गवित् मार्गस्य गतिपराक्रमज्ञः, अहमेतत् पदमवरपुण्डरीकमुनिक्षेप्स्यामीति कृत्वा इत्युक्त्वा स पुरुषोऽमि कामति तां पुष्करिणी, यावद् यावच्च खलु अभिक्रामति तावत् तावच्च खल महद्दकम्, महान् सेयः, महीणस्तीराद् अमाप्तः पद्मवरपुण्डरीकम्, नो अर्वाचे नो पाराय अन्तरा पुस्करिण्याः सेये निषण्णः प्रथमः पुरुषजातः । मू०२ । से सम्पन्न हैं। उस पुष्करिणी के बीचों बीच एक बड़ा पद्मवर पुण्डरीक कहा है। वह भी अनुक्रम से ऊंचा उठा हुआ यावत् प्रतिरूप है अर्थात् पूर्वोक्त सय विशेषताओं से युक्त है। ॥१॥ વિશાળ પવર પુંડરીક કહેલ છે, તે પણ અનુક્રમથી ઉચે ઉઠેલ યાવત્ પ્રતિ રૂપ છે, અર્થાત પૂર્વોક્ત તમામ વિશેષણોથી યુક્ત છે. ૧
For Private And Personal Use Only