________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतामसूत्र
मंता' गन्धवन्ति-विलक्षणगन्धसमवेतानि । 'रसमंता' रसन्ति-विलक्षण मधुपरा. गयुक्तानि 'फासमंता' स्पर्शवन्ति-मृदुस्पर्शवन्ति 'पासाईया' प्रासादिकानि-आहा. दकारीणि 'दरिमणिज्जा' दर्शनीयानि-द्रष्टुं योग्यानि 'अभिरूपाणि-मुनातरूपवन्ति, पडिरूवा' प्रतिरूपाणि-अनन्यसाधारणानि, 'तीसे णं पुक्खरिणीए' तस्याः खज पुक्खरिण्याः 'बहुमझदेसभाए' बहुमध्यदेश मागे-मध्यप्रदेशे, 'एगे महं पउमवरपौडरिए वुइए' एकं महत् पद्मवरपुण्डरीकं कमलमुक्तम् , एकं विल क्षणं सबसुजातकमलेभ्यः श्रेष्ठ कमलं तस्या मध्यभागे विद्यते । 'अणुपुवुहिए' आनुपूा उस्थितं तत् श्वेतं कमलं विलक्षणरचनया युक्तम् , पङ्काचंगतम् , 'उस्सिए' उच्छ्रितम्-अत्यूवस्थितम् 'रुइले' रुचिरम् सुन्दरम् 'वण्यवंते' वर्णवत् 'गंधर्मते' गन्धवत्-सुरमिगन्धयुक्तम् 'रसमंते' रसवत्-सुस्वादुरसयुक्तम् ‘फासमंते' विलक्षणस्पर्शवत् । 'पासाईए' मासादिकम्-प्रसादगुणोपेतम् , 'जाव पडिरूवे' यावत् प्रतिरूपम्-दर्शनीयमभिरूपं पतिरूपम् 'समावेति च तीसे' सर्वस्था अपि खलु तस्याः 'पुक खरिणीए' पुष्करिण्याः 'उत्थ तत्थ देसे देसे' तत्र तत्र देशे देशे-प्रत्येकादेशे, 'तहिं तहि तस्मिन् तस्मिन् 'बहवे' बहूनि 'पउमवरपौडरिया वुझ्या' पद्मवरपुण्डरीकाणि उक्तानि-बहूनि कमलानि सन्ति, 'अणुपुछु. द्विया' आनुपूा उत्थितानि 'उसिया' उच्छितानि पङ्काय गतानि 'रुइला' रुचिराणि 'जाव पडिरूबा' यावत्प्रतिरूपाणि-पूर्वोक्त सर्वगुणसम्पन्नानि 'सव्वा. वंति च णं तीसे पुरखरिणीए' सर्वस्या अपि खलु तस्याः पुष्करिण्याः 'बहु मज्झदेसमाए' बहुमध्यदेशमागे 'एग महं पउमबरपोंडरीयं वुइयं' एकं महत् पद्म मनोज्ञ गंध वाला, सुस्वादु रसवाला और मनोहर वाला है। यह दर्शक के चित्त को प्रसन्नता प्रदान करनेवाला यावत् प्रतिरूप है अर्थात् दर्शनीय, अभिरूप और प्रतिरूप है। उस सम्पूर्ण पुष्करिणी में बहुत से पद्मवर पुण्डरीक कहे गये हैं। वे अनुक्रम से ऊँचे उठे हुए, कीचड़ से ऊपर निकले हुए रुचिर यावत् प्रतिरूप हैं । अर्थात् पूर्वोक्त सष गुणों આનંદ આપનાર ગધવાળું, સ ર સ્વાદ યુક્ત રસવાળું, અને મને હર સ્પર્શ વાળું હોય છે. તે જોનારના ચિત્તને પ્રસન્નતા આપનાર યાવત્ પ્રતિરૂપ છે. અર્થાત દર્શનીય, અમિરૂપ અને પ્રતિરૂપ છે. તે સંપૂર્ણ પુષ્કરિણીમાં ઘણા કમળો-પદ્વવરપુંડરીકો આવેલા છે. તે અનુક્રમથી ઉંચા ઉઠેલા કાદ. વથી ઉપર નીકળેલા મનને ગમનાર રૂચિર યાવત્ પ્રતિરૂપ છે, અર્થાત પૂત સઘળા ગુણેથી યુક્ત હોય છે, તે પુષ્કરિણી-વાવની વચ્ચે વચ્ચે એક
For Private And Personal Use Only