SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतामसूत्र तस्य निष्ठितम् ३, अन्यस कृतम् अन्यस्य निष्ठितम्४. अत्र द्वितीयचतुर्थ मझो विशुद्धौ तावेव ग्राह्यौ, उद्गमोत्पादनाणाशुद्धम्, शस्त्रातीतम्, शखरिणामितम् । तत्र उद्गमोत्पादनैपणाशुदम्-उद्गमादिदोषरहितोपशुद्धम्, शस्त्रातीतम्-अग्न्यादि शस्त्र संपर्कादचित्तीकृतम्, एवं शस्त्रपरिणामितम्-अग्न्यादिशस्त्रद्वाराऽानि नींवीकृतम् अन्य थं कृतम् 'अविहिसियं' अविहिंसितं-हिंसादिसाङ्कयरहितम् स्वकायपरकाय रहितम् अतएव सर्वप्रकारैरचित्तम् ‘एसियं' एपितम्-एषणया प्राप्तम्, 'वेसियं' षिकं केवलसाधुवेपमाप्तम् 'सामुदाणिय' सामुदानिकम्-मधुरवृत्त्या प्राप्तम्, 'पचमसणं' प्राप्तमशनम् कारणहा' कारणार्थाय-क्षुधावेदनादि षट्कारणानि सन्ति, 'पमाणजुत्ते' प्रमाणयुक्तम्-नाऽपरिमितं ग्राह्य कदाचिदपि 'अक्वोवंजणवणलेषणभूयं' अक्षोपात्रनत्रणलेपनभूम्-अक्षर-शकटस्य उपाञ्जनमभ्यागः बगस्य च लेपनं तदुमयाऽऽहारमा हरेत् । 'संजमज यामायावतिय' संयम-यात्रा मात्रा इस प्रकार यहां चार भी होते हैं -(१) तस्य कृतं तस्यैा निष्ठितम् (२) तस्य कृतम् अन्यस्य निष्ठितम् (३) अन्यस्य कृतं तस्य निठिनम् , (४) अन्यस्य कृतम् अन्यस्य निष्ठिनम् । उद्गम उत्पादना और एषणा संबंधी दोषों से रहित, अग्नि आदि शस्त्रों के द्वारा अचिस बनाए हुए एवं शस्त्रों द्वारा पूर्ण रूप से अचित बने हुए, हिंमा आदि के मांकर्य (भेल सेल) से रहित अर्थात् सब प्रकार से अचित्त, एषणा से प्रास, केवल साधुवेष के कारण प्राप्त हुए, मधुरवृति से प्राप्त हुए आहार को क्षुधावेदनीय आदि छह काणों से, प्रमाणयुका ही ग्रहण करे। प्रमाण को उल्लंघन करके कदापि ग्रहण न करे। वह भी गाड़ी को चलाने के लिए लगाए जाने वाले ओंगना के समान असा घाव (गुपडा) पर लगाये जाने वाले लेप के ममान आहार को संयमयात्रा के निर्वाह के २२ नो (१:४५) थाय छे त ा प्रमाणे छ.-(१) तस्य कृतं तस्यैव निष्ठितम् (२) तस्य कृतम् अन्यस्य निष्ठितम् (3) अन्यस्य कृतं तस्य निष्ठितम् (४) अन्यस्य कृतम् अन्यस्य निष्ठितम्' दम, पाहना भने भेष सी .पोथी રહિત અગ્નિ વિગેરેથી અથવા શસ્ત્રો દ્વારા અચિત્ત બનાવેલ તથા શો દ્વારા પૂર્ણ રૂપથી અચિત્ત બનેલા હિંસા વિગેરેના ભેળસેળથી રહિત અથવા દરેક પ્રકારથી અચિત્ત, એષણાથી પ્રાપ્ત થયેલ, કેવળ સાધુ-વેષના કારણથી જ પ્રાપ્ત થયેલ મધુકર બમરાની વૃત્તિથી પ્રાપ્ત થયેલ આહારને ક્ષુધાવેદનીય વિગેરે કાર થી પ્રમાણુ યુક્ત જ ગ્રહણ કરે. પ્રમાણનું ઉલ્લંઘન કરીને કઈ પણ વખતે આહાર ગ્રહણ ન કરે. અને તે પણ ગાડ ને ચલાવવા માટે લગાવવામાં આવતા ગન (ગાડીના પડ ની ધરીમાં તેલ લગાવે તેની) માફક અથવા ઘા પર લગાવવામાં આવતા લેપની માફક સંયમ યાત્રાના નિર્વાહ માટે જ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy