SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समार्थबोधिनी टीका द्वि. भु. अ. १ पुण्डरीक नामाध्ययनम् १४५ भिश्च साधुर्विज्ञेयः । ' से भिक्खू मह पुणेव जाणेज्जा' स भिक्षुग्ध पुनरेवं जानीया 'तं हा विज' तद्यथा- विद्यते 'तेर्सि परक्कमेतेषां पराक्रपः -सामर्थ्यमाहानिर्वर्तनं प्रत्यारम्भ इति, 'जस्सहा ते वेइयं सिया' यदय ते इमे स्युः, गृहइथेन यदर्थमनायो निर्मितास्ते न साधवः किन्तु ते इमे अन्ये तत्स्वनामग्राहमाह - 'तं जहा ' इत्यादि । 'तं जहा' तथा 'अप्पणो पुताइनद्वाए जाव आएसाए' आत्मनः पुत्रा यावदादेशाय - आत्मनोऽर्थं कृतं तथा पुत्रार्थाय कृतम् बाराजदासदासीकर्म करार्थं कृतं कार्यं कृतम् 'पुढो पहणाय' पृथक मह णार्थ - ग्रामान्तरप्रेषणाय कृतम् 'सामासार ' श्यामाशाय - श्यामा - रत्रिः तस्यां भोजनाय निर्मितम् । अथवा - 'पायरासाए' मातराशाय - प्रातर्मो जनाय 'संणिहि संचियां' सन्निधिभिवयः - विशिष्टाहार निष्पादनम् 'किज्जइ' क्रियते 'इइ एएसि मात्राणं भोगणाए' इतेषां मानवानां भेजनाथ सम्पादितमाहारादिकम् । 'तत्थ' तत्र ‘भिक्खू' भिक्षुः ‘परकृतम् गृहस्थैः कृतम् 'परणिट्टियमुग्गामुयायणे सणासुद्ध सत्याइयं सत्थारिणामियं परनिष्टिम् - परार्थकृतम् अत्र च चत्वारो भङ्गाःतस्य कृतं तस्यैव निष्ठितम् १, तस्य कृतम् अन्यस्य निष्ठिनम् अन्यस्य कृतं अपने निमित्त उसने बनाया है तो ऐसे आधाकर्मिक आदि दोषों से रहित आहार को स्वीकार करने में साधु को कोई दोष नहीं लगता । निर्दोष आहार भी शरीरनिर्वाह और संघन यात्रा के लिए ही ग्रहण करना चाहिए । 1 तापर्य यह है कि साधु यदि ऐसा जाने कि यह आहार गृहस्थ ने अपने लिए या अपने पुत्रादि के लिए, पुत्रवधू के लिए, घाय के लिये दासदासियों के लिये कर्मचारियों के लिए, पाहुने के लिए अथवा ग्रामान्तर में भेजने के लिए बनाया है, अथवा व्यालू के लिए, नाश्ते के लिए बनाया है, या दूसरे मनुष्यों के लिए आहार का संबंध किया है, तो भिक्षु गृहस्थ के द्वारा निष्पादित दूसरे के लिए बनाये हुए ― અનાવેલ છે, તે એ સ્થિતિમાં આધાકર્મિક વિગેરે દાષાથી રહિત એવા આહારના સ્વીકાર કરવામાં સાધુને કે,ઇ પણ દોષ લાગતા નથી. નિર્દોષ આહાર પશુ શરીરના નિર્વાહ અને સમ યાત્રા માટે જ ગ્રહ્મણ કરવા જોઈ એ. For Private And Personal Use Only તાત્પર્ય એ છે કે—સાધુના જાણુવામાં જો એવું આવે કે આ આહાર ગૃહસ્થે પોતાના માટે અથવા પેાતાના પુત્રાદિકા માટે કે પુત્રવધૂ માટે થાય માટે દાસ દાસિયા માટે કામ કરનારાઓ માટે પરાણુઓ માટે અથવા ખીજે ઠેકાણે મોકલવા માટે બનાવેલ છે, અથવા વાળુ માટે કે નાસ્તા માટે મનાવેલ છે, અથવા બીજા કોઇ માસ માટે આહારના સંગ્રહ કરેલ છે, તા ભિક્ષુ ગૃહસ્થ દ્વારા નિષ્પાદન કરેલ બીજા માટે બનાવેલ વિગેરે પ્રકારથી અહિયાં सू० १९
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy