________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३२
सुत्रकृताङ्गसूत्रे
मुप्पायनेसणासुद्धं सत्थाईयं सत्यपरिणामियं अविहिसियं एसिय वेसियं सामुदाणियं पत्तमसणं कारणट्टापमाणजुतं अबलोवंजणवणलेवणभूयं संजमजायामायावत्तियं बिलमित्र पन्नगभूपूर्ण अप्पाणेणं आहारं आहारेज्जा । अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सवर्ण सयणकाले । से भिक्खू । मायन्ने अन्नपरं दिसं अणुदिसं वा पडिवन्ने धम्मं आइक्खे त्रिभए किट्टे उवट्टिएस वा अणुवट्टिएस वा सुस्सूसमाणेसु पवेइए, संतिविरतिं उवसमं निव्वाणं सोयवियं अजवियं मद्दत्रियं लाघवियं अणइवाइयं सवेसिं पाणाणं सव्येतिं भूयाणं जाव सत्ताणं अणुवाई कि धम्मं । से भिक्खू धम्मं किट्टमाणे णो अन्नस्स हे धम्ममाइक्खेजा, णो पाणस्त हेडं धम्म माइक्खेज्ज', णो वत्थस्स हेडं धम्मम इक्खेज्जा, णो णस्स हेउं धम्ममाइक्खेजा, जो सयगरस हे धम्ममाइक्खेजा, णो अन्नेसिं विरूवरूत्राणं कामभोगाणं हेडं धम्मामाइक्खेज्जा, अगिलाए घम्ममाइ करेज्जा नन्नत्थ कम्मनिज, रट्टाए धम्मम इक्खेज्ज । इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोच्चा जिसम्म उद्वाणेणं उद्वाय वीरा अहिंस धम्मे समुट्टिया जे वस्त भिक्खुस्स अंतिर धम्मं सोच्चा णिसम्म सम्मं उट्टाणेणं उद्वाय वीरा अस्ति धम्मे समुट्टिया ते एवं सव्वो वगया ते एवं संबो वरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुड तिमि । एवं से भिक्खू मट्टी धम्मविऊ नियागपडित्रपणे से जहेयं बुइयं । अदुवा पते पडमवरपोंडरीयं अदुवा अपने पउमरपोंडरीयं,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only