SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - समयार्थबोधिनी टीका प्र.श्रु. भ. १४ प्रन्थस्वरूपनिरूपणम् पयेत् । कुतो न अर्थान्तरमभिनयेत् इत्यत आह-सत्तारभत्ती' शास्तृभक्त्या,-पर कीयं हितमाचरन् शास्त्राचार्यादिः तस्य या भक्ति स्तया 'वायं' वादम् 'अणुवीय' अनुविचिन्त्य यदहं प्रतिपादयामि, अनेनाऽऽगमस्य कापि क्षतिर्न भवेदिति विचार्य वादं वदेत् । तथा 'मुंय च' श्रृंत च यदाचार्यमुखात् तदेव श्रृंत वस्तु 'सम्म' सम्यक 'पडिवाययंति' प्रतिपादयेत् लोकानां हितं तथा गुरुभक्ति चाऽनु: स्मृत्य तदेव श्रुतं वस्तु 'सम्म सम्यक् 'पडिवाययंति' प्रतिपादयेत् लोकानां हिते तथा गुरुभक्ति चाऽनुस्मृत्य तदेव वक्तव्यं यद्गुरुमुखाच्छुतं भवेत् । न तु लोकानु-' रोधेन तत्सुखाय यथाकथंचित् प्रहसनमिव वक्तव्यमिति। साधुरागमार्थ न दक्षः येत्, न वा आगमसिद्धान्तं गोपयेत् । षट्कायरक्षकः साधुः सूत्रार्थ नाऽन्यथाऽभिनयेत् । गुरोर्भक्ति मनसि निधाय ततो यद्वक्तव्यं तत् किमपि वदेव, तथा गुरु. मुखाद् यथा श्रुतं तथैव वक्तव्यं नान्यथेति भावः ॥२६॥ विपरीत न करें ? इसका उत्तर यह है कि आचार्य आदि शास्त्र उपदेशकों के प्रति भक्ति से प्रेरित होकर 'मैं जो कहता हूं उससे आगम की कोई क्षतितो नहीं हो रही है,' इस प्रकार विचार करके बोले। आचार्य के मुख से जो वस्तु सुनी है, उसी का सम्यक् प्रकार से प्रतिपादन करे, अर्थात् लोगों के हित को तथा गुरु भक्ति को स्मरण करके वही कहना चाहिए जो गुरुमुख से सुना हो। लोको के अनुरोध से उनके मनोरं. जन के लिए यथा कथंचित् प्रहसन सरीखा नहीं बोलना चाहिए। ___तात्पर्य यह है कि साधु आगम के अर्थ को दूषित न करे और न आगम के सिद्धान्त को छिपाए । रक्षक साधु सूत्रार्थ को अन्यथा न सिखावे । गुरु के प्रति हृदय में भक्ति धारण करके ही जो ये.लने કરે ? આ પ્રશ્નને ઉત્તર આપતાં કહે છે કે આચાર્ય વિગેરે શાસ્ત્રને ઉપદેશ આપનાઓ પ્રત્યે ભક્તિથી પ્રેરિત થઈને હું જે કહું છું. તેથી આ ગમની કોઈ ક્ષતિ થતી નથી ? આવા પ્રકારને વિચાર કરીને બેલવું. આચાર્યના મુખેથી જે વસ્તુ સાંભળેલી હેય, એજ વસ્તુનું સમ્યફ રીતે પ્રતિપાદન કરે અર્થાત્ લકેના હિતને તથા ગુરૂભક્તિને સ્મરણ કરીને એ જ કહેવું જોઈએ કે જે ગુરૂમુખેથી સાંભળેલ હોય, લેકોના અનુરોધથી તેઓના મને રંજન માટે યત્ કિંચિત્ હાસ્ય કારક બેલવું ન જોઈએ. કહેવાનું તાત્પર્ય એ છે કે આગમના સિદ્ધાંતને છુપાવે નહીં પટકાય રક્ષક સાધુ સૂત્રાર્થને અન્યથા શીખવે નહીં ગુરૂ પ્રત્યે હૃદયમાં ભક્તિ ધારણ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy