________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम्
४७१ सम्य गूपेण 'अट्ठदंसी' अर्थदर्शी गुरुसकाशादवधारितमर्थ द्रष्टुं शीलं यस्य स सम्यगर्थदर्शी। एतादृशः 'आणाई' आज्ञया तीर्थकरादीनामाज्ञया-तीर्थकर प्रतिपादितशास्त्रानुसारेण 'मुद्ध' शुद्रम्-पूर्वापराऽविरुद्धतया निरवद्यम् । 'वयणं' वचनम् 'भिजे' अभियुञ्जीत । एवं च एतादृशं वचनं प्रयुञ्जानः 'पावविवेगं' पापविवेकम्-पूनासत्कारादिनिरपेक्षतया निर्दष्टं व वनम् 'अभि: संधए' अभिसन्दध्यात्, निर्दुष्टवचनं प्रयुक्षीतेनि यश्चाऽतिक्लिष्टोऽर्थः स्व. ल्पाक्षरेण नैव प्रकाशयितुं शक्यते, तत्राऽगतिकगतितया तमर्थ विस्तृतशब्देना. ऽपि बोधयेत् । तथा गुरुमुखाद् उपशृय सम्यगधार्य, तीर्थ राज्ञया विशुद्ध वचनं वदेत् । साधुः पापाऽपापयो विवेक कुईन् निर्दुष्टं शब्दं वदेदिति भावः २१॥
पुनरपि उपदेशविधि दर्शयति-'अहा बुझ्याई' इत्यादि, मूलम्-अहा बुझ्याई सुसिक्खएज्जा जइज्जयाणाइवेलं वएज्जा।
से दिद्विमंदिहिणलूसए जासे जाणइभासितं समाहि।२५। छाया-यथोक्तानि सुशिक्षेत यतेत च नातिवेलं वदेत् ।
स दृष्टिमान् दृटिं न लूपयेत् स जानाति भाषितुं तं समाधिम् २५। तीर्थकरोपदिष्ट आगम के अनुसार शुद्ध पूर्वापर विरोध से रहित वचन का प्रयोग करे। इस प्रकार से वाक्य का प्रयोग करने वाला ही निर्दोष बचन का प्रयोक्ता होता है।
भावार्थ यह है कि जो अर्थ थोड़े अक्षरों से प्रकाशित न किया जा सकता हो, उसे प्रकाशित करने का अन्य कोई उपाय न होने पर विस्तृत शब्दों से भी समजावें । तथा गुरुमुख से धारण करके तीर्थ कर की आज्ञा के अनुसार विशुद्ध वचन बोले । साधु को पाप और अपाप का विवेक करके अदूषित पचन ही बोलना चाहिए ॥२४॥ ઉપદેશ કરેલ આગમ પ્રમાણે પૂર્વાપરના વિરોધ વિનાનાં શુદ્ધ વચનને પ્રયોગ કરે. આ રીતે વાક્યને પ્રયોગ કરવાવાળા જ નિર્દોષ વચનને ઉપદેશક થાય છે. અર્થાત્ નિર્દોષ ઉપદેશ આપી શકે છે.
આ કથનનો ભાવાર્થ એ છે કે–જે અર્થ થેડા અક્ષરોથી બતાવી ન શકાતો હોય તેને પ્રકાશિત કરવા બીજો કેઈ ઉપાય ન હોય તે વિસ્તાર વાળા શબ્દોથી પણ તે સમઝાવે. તથા ગુરૂ મુખથી ધારણ કરીને તીર્થકરની આજ્ઞા પ્રમાણે વિશુદ્ધ વચન બેલે સાધુએ પાપ અને અપાપને વિવેક કરીને દેષ વિનાના નિર્દોષ વચને જ બેલવા જોઈએ. ૨૪
For Private And Personal Use Only