________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसत्रे अन्वयार्थः --- (तेसु) तेषु-पूर्वोक्तेषु स्वसमयपरसमयस्थितेषु अधिक्षेप कारिषु (ण कुजई) न क्रुध्ये-साधुः क्रोधं नैव कुर्यात् (ण य) न च पि 'पन्च हेज्जा) प्रव्यथयेत् तथा वक्तारं न पीडयेत् (ण यावि) न चापि (किंची फरुसं वएज्जा) किश्चित् परुष-श्रुतिकटुवचनं नदेव, किन्तु तदीयं वाक्यं श्रुत्वा (तहा करिस्संति पडिमुणेज्ना) तथा करिष्यामि यथा भवानाह इत्येवं प्रतिशणुयात् मिथ्यादुष्कृतं दत्वा असदाचरणाद् नियः, अत्र ममैव (खु सेयं) खलु श्रेयाकल्याणं वर्त्तते यत एतेषाम् (भयं) भयात् (पमायं) प्रमादम् (ण कुज्जा) न कुर्यात् किन्तु सदाचरणे मनो निदध्यात् ॥९॥ वचन को सुन करके 'तहा करिस्संति पडिसुणेज्जा-तथा करिष्यामि इति प्रतिशृणुयात्' मैं वैसा हो करूंगा इस प्रकार साधु निश्चय करे मिथ्या दुष्कृत देकर के असदाचरण से निवर्तित हो जावे 'सेयं खु मेयंश्रेयः खलु ममेदं' और ऐसा समझे की इसमें मेरा ही कल्याण है 'पमायं-प्रमादम्' प्रमाद 'न कुज्जा -ग कुर्यात्' न करे ॥९॥
अन्वयार्थ-उन पूर्वोक्त आक्षेप करनेवाले स्वसिद्धान्त एवं पर सिद्धान्तमतावलम्बी पुरुषों के ऊपर साधु महात्मा क्रोध न करे और उन आक्षेप करनेवालों को पीड़ित भी न करे एवं उनके प्रति थोडे भी कटु शब्दों का प्रयोग न करे किन्तु उनके वाक्यों को सुनकर जैसा आप कहते हैं, वैसा ही मैं करूंगा' यह कह कर मिथ्यादुष्कृत देकर असत् आचरण से निवृत्त हो जाय । इसमें मेरा ही कल्याण है क्योंकि इनके भय से प्रमाद न कर सदाचरण में ही मन लगेगा ऐसा सोचे ॥८॥ ५ 8२ क्यन ४ ५२तुतना क्यनने सामनाने 'तहा करिस्संति पडिसुणेज्जा- तथा करिष्यामि इति प्रतिश्रुणुयात' हवे ई अम ४ ४ मा प्रमाणे साधु निश्चय ४२ मिथ्याहुत ने असहायरथी निवृत्त थ य. 'सेयं खु मेय' यं खलु ममेद' अने मे समरे , मामा मा३१ श्रेय छे. 'पमायं-प्रमादम्' प्रभा 'न कुज्जा -न कुर्यात' न १३ ॥६॥
અન્વયાર્થ_એ પૂત આક્ષેપ કરવાવાળા સ્વસિદ્ધાંત અને પરસિદ્ધાંત મતાવલંબી પુરૂ ઉપર સાધુએ કોધ કરે નહી. અને એ આક્ષેપ કરવાવાળાને પીડિત પણ ન કરે. તથા તેઓ પ્રત્યે થેડે એ કટુ શબ્દનો પ્રયોગ પણ ન કરે. પરંતુ તેઓના વચન સાંભળીને “તમો જેમ કહે છે તેજ પ્રમાણે હવે હું કરીશ, આ રીતે કહીને મિથ્યા દુકૃત આપીને અસત્ આચરણથી નિવૃત્ત બની જાય છે. મ કરવાથી મારૂં જ કલ્યાણ છે. કેમ કે આ લેકેના ભયથી પ્રસાદ ન કર સરાકરણમાં જ મન લાખશે તેમ वियारे l
For Private And Personal Use Only