________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३१९ तेन ज्ञानादिकम्-सम्यग्ज्ञान-सम्यग्दर्शन-सम्यक् चारित्रमित्यर्थः, अत्र सभ्यग्दर्श नम्-औषशमिकक्षायिकक्षायोपशमिक गृह्यते, सम्यक् चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, एतत् सम्यग्ज्ञानादिकम् ‘पवेयइस्सं प्रवेद. यिष्यामि वितथाचाररतान् तद्दोपांश्च प्रादुष्करिष्यामि। यद्वा-'नाणपगारं' इति ननामकारम्-अनेकप्रकारकं विचित्रम् , 'पुरिसस्स' पुरुषस्य प्राणिनः 'जायं' जातम्-स्वभावं प्रशस्ताप्रशस्तरूपम् उच्चावचं वा प्रवेदयिष्यामि-कथयिष्यामि । तु शब्देन मिथ्यादृष्टीनां दोषानपि कथयिष्यामि । 'सो' सतः-चारित्रक्तः सुभाऽनुष्ठानं कुर्वतः पुरुषस्य 'धम्म' धर्मम्-श्रुत चारित्रलक्षणम्, तथा- सोलं' शीलम्-उद्युक्तविहारित्वम् , तथा-'संति' शान्तिम्-अशेषकर्मक्षयलक्षणां नितिम्, 'पाउ करिस्सामि' प्राटं करिष्यामि, तथा-'असओ' असतः-असत्पुरुषस्य पर. मैं कहूँगा। यहां 'प्रकार' शब्द 'आदि' के अर्थ में है, अतएव तात्पर्य यह हुआ कि सम्परज्ञान सम्यक् दर्शन सम्यक् चारित्र और सम्यक तपका कथन करूंगा। यहां औपशमिक, क्षायिक और क्षायोपशमिक सम्यग्दर्शन समझना चाहिये और व्रतो तथा समितियों का धारण एवं रक्षण तथा कषायों का निग्रह चारित्र शब्द से ग्रहण करना चाहिए। इसके अतिरिक्त जो कुशील (कुत्सित आचार) में रत हैं, उनके दोषों को प्रकट करूंगा। अथवा 'नाणप्पयार' का अर्थ है नाना प्रकार । तात्पर्य यह है कि प्राणियों के प्रशस्त और अप्रशस्त या शुभ और अशुभ जो स्वभाव है, उनका कथन करूंगा। 'तु' शब्द से यह सूचित किया गया है कि मिथ्यादृष्टियों के दोषों को भी मैं कहूंगा! तथा शुभ अनुष्ठान करने वाले सत्पुरुष के श्रुतचारित्ररूप धर्म और उग्र. અહિયાં પ્રકાર શબ્દ આદિના અર્થમાં છે, તેથી જ તાત્પર્ય એ થયું કે -સમ્યક્ જ્ઞાન, સમ્યક્ દર્શન સમ્યક્ ચારિત્ર અને સમ્યક્ તપનું કથન કરીશ. અહિયાં પથમિક, ક્ષાયિક અને ક્ષાપશમિકને સમ્યક્ દર્શન સમજવું જોઈએ. બીજા તેને તથા કષાયને નિગ્રહ ચારિત્ર શબથી ગ્રહણ કરે જોઈએ. આ સિવાય જે કુશીલ (કુત્સિત આચાર)માં પ્રવૃત્ત છે. તેઓના होषाने प्रगट ४३० मा 'नाणप्पयार' । अर्थ नाना ४१२ से प्रभाए छे.
કહેવાનું તાત્પર્ય એ છે કે–પ્રાણિયેના પ્રશસ્ત અને અપ્રશરત અથવા શુભ અને અશુભ જે સ્વભાવ છે, તેનું કથન કરીશ. “તું” શબ્દથી એ બતાવ્યું છે કે-મિથ્યા દષ્ટિવાળાઓના દેને પણ હું પ્રગટ કરીશ. તથા શુભ અનુષ્ઠાન કરવાવાળા પુરૂષના શ્રત ચારિત્ર રૂપ ધર્મ અને ઉગ્ર વિહાર
For Private And Personal Use Only