________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. क्षु. अ. १२ समवसरणस्वरूपनिरूपणम्
३१३.
अन्वयार्थ : -- मुनिः (सद्देसु) शब्देषु - वेणुवीणादिजनितेषु (रूवेसु) रूपेषु - नीलपीतादिषु (असज्जमाणे) असज्जमानः- आसक्तिमकुर्वाणः उपलक्षणात् अम नोज्ञशब्दरूपेषु द्वेषमकुर्वाणः, तथा - (गंधेसू) गन्धेषु कथितकलेवरादिजनितेषु दुर्गन्धेषु (च) तथा (रसेसु) रसेषु - अमनोज्ञेषु पर्यु पितान्तमान्ताद्यशनेषु (अदु समणे) अद्विषन् -द्वेषमकुर्वाणः, उपलक्षणाव् मनोज्ञगन्धरसेषु आसक्तिमकुर्वाणः, सन् ( जीवयं) जीवितम् - असंयमजीवनम् (नो अभिकखी) नो अभिका क्षेत्नामित्राच्छेत् । तर्हि किं कुर्यादित्याह - ( वलयाविमुक्के) वळयाद् विमुक्तः - माया कपटरहितः सन् ( आयाणगुत्ते) आदानगृहः - संयुक्तो भूत्वा विहरेत् निष्कपटभावेन संयमं पालयेदिति भावः ||२२||
'मरणं मरणम्' मृत्यु की भी 'नो अभिकखी-नो अभिकांक्षेत' इच्छा न करे 'वलयाविमुक्के - वलयाद्विमुक्तः' माया एवं कपटसे रहित होकर 'आयाणगुत्ते - आदानगुप्तः संयमयुक्त होकर विचरणकरे 'निबेमि- इति ब्रवीमि' ऐसा में कहता हूं ॥ २२ ॥
अन्वयार्थ - मनोज्ञ शब्दो में और रूपों में आसक्त न होता हुआ. और उपलक्षण से अमनोज्ञ शब्द रूपों में द्वेष न करता हुआ तथा दुर्गों और अमनोज्ञ रसों में द्वेष न करता हुआ तथा मनोज्ञ गंभ और रस में आसक्ति न धारण करता हुआ, मनोज्ञ और अमनोज्ञ स्पर्श में भी राग द्वेष न करता हुआ मुनि जीवन की आकांक्षा न करे और मरण की भी आकांक्षा न करे । छल कपट से रहित एवं संयमः से युक्त होकर विवरे ||२२||
नो अभिका क्षेत्' ४२छा न उरे तथा 'मरणं मरणम्' भरनी पशु 'ना अभि. iar - r अभिका क्षेत्' ४२छा न उरे 'वलयाविमुक्के वलयाद्विमुक्तः' माया भने पट रहित मनीने 'आयाणगुत्ते - आदानगुप्तः ' संयम युक्त णनीने वियरल रे 'तिमि - इति ब्रवीमि मे प्रभा हुं उहु छु ॥२२॥
અન્નયા —માન શબ્દમાં અને રૂપામાં આસક્ત ન ચનાર અને ઉપલક્ષણુથી અમનેાસ શબ્દ અને રૂપમાં દ્વેષ ન કરનાર તથા ડુંગધ અને અમનેાજ્ઞ રસેામાં દ્વેષ ન કરનાર તથા મનેજ્ઞ ગધ અને રસમાં આસક્તિ ધારણ ન કરનાર તેમજ મનાજ્ઞ અને અમનેજ્ઞ ૫માં પશુ રાગદ્વેષ ન કરનાર સુનિ જીવનની આકાંક્ષા ન કરે તેમજ છલ ન કરનાર કપટથી રહિત અને સક્ષમ યુક્ત ખની વિચરણુ કરે ારા
सू० ४०
For Private And Personal Use Only