________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ सूत्रकृताङ्गसूत्रे शक्तिशाली 'भिक्खू' भिक्षु.-निरवधभिक्षणशीलो मुनिः 'साहुधम्गे' साधुधर्मम्साधूनां धर्मः साधु धर्मः स च क्षान्त्यादिको दशविधः सम्यग्दर्शन ज्ञानचारित्ररूपो वा। एतादृशं धर्मम् ‘संधए' सन्धयेत्- साधपेत वृद्धि नयेदित्यथा ! यथा यथा -ज्ञानादिकं प्रतिदिनं वृद्धिमुपेयात्, तथा ताथाऽनुदिनं प्रयत्नो विधेयः, इति भावः । तथा 'पारधम्म' पापधर्मम्-हिंसाऽविरत्यादिकम् 'णिराकरे' निराकुर्यात् -दीकुर्यात् परित्यजेदित्यर्थः । तथा-'कोई' क्रोधम् 'माणं' मानम् ‘ण पत्थर' न प्रार्थयेत्-न वाञ्छेत् ॥३५॥ मूलम्-जे ये बुद्धा अईक्ता , जे य बुद्धा अणागया।
"संती तसिं पंइहाणं, भूयाणं जंगती जैहा ॥३६॥ छाया-ये च बुद्धा अतिक्रान्ता, येच बुदा अनागताः ।
शान्तिस्तेषां प्रतिष्ठान, भूतानां जगती यथा ॥३६॥ साधु धर्म का अर्थात् क्षमा आदि दस प्रकार के श्रमणधर्म का अथवा दर्शन ज्ञान चारित्र तप रूप धर्म का साधन करे, उसकी वृद्धि करे, प्रति दिन ऐसा प्रयत्न करे कि ज्ञानादिक की दिनोंदिन वृद्धि होती रहे। वह हिंसा आदि पापधर्मों का परित्याग करे । क्रोध और मान करने की इच्छा तक न करे ॥३५।।
'जे य बुद्धा अइकना' इत्यादि ।
शब्दार्थ-'जे य-येच' जो 'अइकना-अतिक्रान्ताः' भूतकालमें 'बुद्धा -बुद्धा' तीर्थङ्कर हो चुके हैं 'जे य-ये च' और जो 'अणागया-अनागताः' भविष्य कालमें 'बुद्धा-बुद्ध' पद्मनाभादि तीर्थ कर होंगे 'तेसि -तेषां' उन मुनियों का 'संती-शान्तिः' अहिंसा रूपी अथवा मोक्षरूपी સાધુ ધર્મનું અર્થાત્ ક્ષમા વિગેરે દસ પ્રકારના શ્રમણ ધર્મનું પાલન કરે. અથવા દર્શન, જ્ઞાન, ચારિત્ર તપ રૂપ ધર્મનું પાલન કરે. તેની વૃદ્ધિ કરે હમેશાં એ પ્રયત્ન કરે કે જ્ઞાનાદિકની પ્રતિદિન વૃદ્ધિ થતી રહે. તે હિંસા विगैरे ५।५४ाना त्या ७२. ओध, मने भान पाभवानी ४२७.५५ न ४रे. ॥३५॥ ____'जे य बुद्धा अइक्वंता' इत्यादि।
सहाय--'जे य-ये च' में 'अइक्वंता-अतिक्रान्ताः' मा 'बुद्धाबुद्धाः' ऋषमाल ताय । २४ गया छे. 'जे र-येच' भने । 'अणागया अनागताः' भविष्यमा 'बुद्धा-बुद्धाः' ५ विगेरे ती ४२। थशे 'सेसि वेषां' को मुनियानी 'संतो-शान्तिः' मसिायी 424। भक्ष ३५० शत
For Private And Personal Use Only