________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E
समयार्थबोधिनी टीका प्र.श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् तथाविधम् 'अन्नपाणं' अन्नपान धर्मबुद्धया 'उपक्रपंति' उपकल्पयन्ति-निष्पा दयन्ति । तत्र निषेधकरणम् 'तेसिं' तेषामाहारपानार्थिनां जीवानां तादृशानपानाधलाभो भवेत् तदभावेन ते दुःखिनो भवन्ति तेन तेषाम् 'हामंतरायति' लाभान्तराय इति, लाभे विघ्नः स्यात् 'तम्हा' तस्मात् कूपखननादि कर्माणि 'गस्थि ति' नास्तीति 'नो वए' नो वदेत् पुण्यं नास्तीत्यपि नो वदेदिति ॥१९॥
उपसंहरमाह-'जे य दाणं पसंसंति' इत्यादि । मूलम्-जे ये दाणं पसंतंति, वेहमिच्छति पाणिणं ।
जे यं 0 पंडिसेहति, वित्तिच्छेयं करोति ते ॥२०॥ छाया-ये च दानं प्रशंसन्ति, व धमिच्छन्ति माणिनाम् ।
ये च तं प्रतिषेधन्ति, वृत्तिच्छेदं कुर्वन्ति ते ॥२०॥ का भी निषेध करते हैं-जिन प्राणियों के लिए वह जीवोपमर्दन आदि दोषों से दुषित अन्नपानी धर्मबुद्धि से बनाया गया है, निषेध करने से उसको उसकी प्राप्ति नहीं होगी, उनके लाभ में विघ्न उपस्थित होगा अतएव 'पुण्य नही है' ऐसा भी नहीं कहना चाहिए ।१९॥
उपसंहार करते हुए शास्त्रकार कहते हैं-जे य दाणं पससंति' इत्यादि।
शब्दार्थ-'जे य दाणं पसंसंति-ये च दानं प्रशंसन्ति' जो दान की प्रशंसा करते हैं 'वहमिच्छति पाणिणं-वमिच्छन्ति प्राणिनाम्' वे प्राणियों के वधकी इच्छा करते हैं 'जे य णं पडिसेहंति-ये च तं प्रति
धन्ति' और जो दानका निषेध करता है 'ते वित्तिच्छेयं करेंति-ते वृत्तिच्छेदं कुर्वन्ति' वे अन्यकी जीविका का छेदन करते हैं । २०॥ નિષેધ કરતાં સૂત્રકાર કહે છે કે-જે પ્રાણિયાને માટે તે જીના ઉપમદન વિગેરે દેથી દેજવાળા અન્નપાણી ધર્મ બુદ્ધિથી બનાવવામાં આવેલ છે, તેને નિષેધ કરવાથી તેઓને તે અન્ન પાણીની પ્રાપ્તિ થશે નહીં તેના લાભમાં વિદન આવી જશે. તેથીજ “પુણ્ય નથી' તેમ પણ કહેવું ન જોઈએ. ૧૯
६५४२ ४२ai ॥२४२ ४४ -'जे य दाण पसंसति' त्यात
शाय'--'जे य दाणं पसंतति-ये च दान' प्रशंसन्ति' मा हाननी प्रशस। ४२ छ. 'वहमिच्छंति पाणिणं-वधमिच्छन्ति प्राणिनाम्' तसा प्रालि याना पचनी २छ। ४२ छ. : 'जे य णं पडिसेहंति-ये च तं प्रतिषेधन्ति' भने
साहनिना निषेध ४२ छ 'ते वित्तिच्छेय करति-ते वृत्तिच्छेद कुर्वन्ति' तमा બીજાઓની આજીવિકાનું છેદન કરે છે. કારણ
For Private And Personal Use Only