________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मत:-संयमवत एष धर्मः कथितः (ज किंचि अमिखेज्जा) यत् किश्चिदभिः काक्षेत्र शुद्धेऽप्याहारे यदि शङ्का भवेत् तदा-(सब्यसो तं न कप्पए) सर्वशः सर्वमपि तदाहारादिकं न कल्पते-ग्रहीतुनो कल्पते इति ॥१५॥ ___टीका---'पूईकम्म' पूतिकर्म-आधार्मिकाहारस्यावयवेनाऽपि स्पृष्टं यदा. हारादिकम् तत्पूतिकर्म कथ्यते । तत् 'न से विज्जा' न सेवेत तादृशमाहारं न स्वीकुर्यात् । 'बुसीमओ' वृषिमत:-संयमवतः 'एस धम् एष धर्मः-एष एवाचारः साधूनाम् एषा वा रीतिः संयमवताम्, यत् पूतिकर्म न सेवनीयम् इति। 'जकिंचि अभिकंखेज्जा' यत्किश्चिदमिकाक्षेत् । यदि शुद्धाहारेऽपि-अशुद्धे. शङ्काभवेत् तदा-'सव्यसो तं न कप्पए' सर्वशस्तन्न कलाते शङ्कितमपि आहारादिकं न गृह्णीयादिति। आधार्मिकाहारस्यांशेनाऽपि युक्तमाहारादिकं साधुन गृह्णीयात् तथा-शङ्कितमपि नैव स्वीकुर्यादित्याचार: साधूनामिति भावः ॥१५॥ न करे। यह संयमवान् साधु का धर्म है। इसके अतिरिक्त जिस आहार में शंका हो, वह भी सर्वधा ग्रहण करने योग्य नहीं है ॥१५॥
टीकार्थ--अधार्मिक आहार का एक सीथ भी जिसमें मिला हो यह पूर्तिकर्म कहलाता है । साधु ऐसे आहार को स्वीकार न करे । संय. मियों का यही धर्म है, यही आचार है और यही रीत है कि वे पूर्तिकर्म का सेवन न करें। कदाचित् आहार शुद्ध हो परन्तु उसमें अशुद्ध होने की शंका हो तो उसको भी ग्रहण करना सर्वथा नहीं कल्पता। इस प्रकार शंकित आहार को भी ग्रहण न करे।
अभिप्राय यह है कि आधार्मिक आहार के एक अंश से भी સંયમવાળો સાધુને ધર્મ છે. આ સિવાય જે આહારમાં શંકા હોય તે આહાર પણ ગ્રહણ કરવા યોગ્ય નથી. મનપા
ટીકાઈ_આધાર્મિક આહારનો એક સીથ (અંશ) પણ જેમાં મળેલ હોય તે પૂતિકર્મ કહેવાય છે. સાધુએ એ આહ ૨ ગ્રહણ કરે નહીં, સંયમીને એજ ધર્મ છે. એ જ આચાર છે, અને એજ રીત છે, કે, તેઓ પૂતિ. કર્મનું સેવન કરે નહીં'. કદાચ આહાર શુદ્ધ હોય, પરંતુ તેમાં અશુદ્ધ પણાની શંકા હોય તે તેને ગ્રતુણું કરવું પણ સર્વથા ક૯પતું નથી. આ રીતે શંકિત આહારને પણ ગ્રહણ ન કર.
કહેવાને અભિપ્રાય એ છે કે–આધાકમ આહારના એક અંશથી
For Private And Personal Use Only