________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
- मूलम् - आणुपुव्वेण सहाघोरं, कासवेण पवइयं । जमादाय ईओ पुवं, समुदं ववहारिणो ||५||
सुत्रकृताङ्गसूत्रे
छया-अनुपूर्व्या महाघोरं काश्यपेन प्रवेदितम् ।
यमादाय इदः पूर्वं समुद्र व्यवहारिणः ॥५॥
अन्वयार्थ:---- (कासवेण पवेइयं ) काश्यपेन- महावीरस्वामिना भवेदितं कथि'आणुपुवेण महाघोरे' इत्यादि ।
शब्दार्थ- 'कासवेणपवेश्य - काश्यपेन प्रवेदितम्' काश्यपगोत्री भगवान् महावीर स्वामीका काहाहुवा' 'महाघोरं महाघोरम्' अत्यन्त कठिन मार्गको 'आणुपुवेणं अनुपूर्व्या' में क्रमश: कहताह' 'समु ववहारिणो समुद्र व्यवहारिणः' जैसे व्यवहार करनेवाले पुरुष समुद्र को पार करते हैं । तथा 'इओ पुत्र्यं - इतः पूर्वम्' इसी प्रकार उस सदुप देश से, पहिले 'जमादाय यं आदाय श्रुतचारित्र लक्षण वाले इस मार्गका अवलम्बन करके पहिले अनेक लोग इस संसार को पार कर चुके हैं ||५|
अन्वयार्थ - काश्यप अर्थात् महावीर स्वामी द्वारा प्ररूपित अत्य
કહેવાનું તાત્પર્ય એ છે કે—જો કાઇ દેવ અથવા મનુષ્ય મેાક્ષ માના સબધમાં પ્રશ્ન કરે, તે આગળ કહેવામાં આવનાર માગ તેમેને કહેવે. તે માર્ગ હું કહું છું તે તા સાંભળે ૫૪ા 'आणुपुवेण महाघोर' पाहि
For Private And Personal Use Only
शब्दार्थ –'कासवेण पवेइयं - काश्यपेन प्रवेदितम्' अश्यप गोत्रवामा लगवान् महावीर स्वामी व 'महाघोर' - महाघोरम्' अत्यंत अणु सेवा भानु' प्रथन 'आणुपुवेणं - आनुपूर्व्या' उभ पूर्व हुं हुं छ 'समुहं ववहा रिणो - समुद्र व्यवहारिणः' प्रेम व्यवहार ४२वावाजा पु३षा समुद्रने पार छे, तथा 'इओ पुग्धम् - इसः पूर्वम्' मा सहुपदेशधी पडेसां 'जमादाय-यं 'आदाय' श्रुत भने यरित्र सक्षावाला या मार्ग सरसम्मन उरीने अने લેક આ સંસાર સાગરને પાર કરી ચૂકયા છે. પા
અન્વયાત્ કાશ્યપમહાવીર સ્વામીએ પ્રરૂપિત કરેલ અત્યંત