________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् सम्यग् मार्ग पृच्छेयु स्तदा 'तेसि मं पडिसाहिज्जा' तेषां पृच्छतां देवानां मनुजानां वा इमं मार्ग प्रतिसाधयेत्-कथयेत् 'मग्गसारं' तादृशमार्गसारम् 'मे सुणेह' मे-मम कथयतो यूयं श्रणुतेति ॥४॥ ____टीका--एवं प्रकारेण पृष्टः सुधर्मस्वामी प्राह-भोः ! भोः शिष्याः ! 'जइ' यदि-कदाचित् 'वो' वा-युष्मान् 'देवा' देवाः 'अदुवा' अथवा 'माणुसा' मनुष्याः जन्ममरणभयभीताः मोक्षाभिलाषिणः कस्मिन्नपि काले देशे वा 'पुच्छिज्जा' पृच्छेयुः-संसारसागरतरणसमर्थों मार्गः कः ! इत्यादि रूपं प्रश्नं पृच्छेयु:तेसि' तेषाम् यूयम् 'इम'-वक्ष्यमाणस्वरूपकं षड्नीवनिकायसंरक्षणप्रवणम् 'पडिसाहिज्जा' पतिसाधयेत-कथयेत 'मग्गसारं' मार्गसारम्-मार्गस्य--पारमार्थिकस्वरूपम् यं मार्ग भवन्तोऽन्येषां प्रतिपादयिष्यन्ति, तम् 'मे' मे-मम-कथयतः 'मुणेह' शृणुत इति । यदि केचिद्भवन्तं देवा मनुष्या वा मार्ग पृच्छेयु स्वदा वक्ष्यमाणो मागों भवद्भि स्तेभ्यः प्रतिपादनीयः, तद्वदतो मे शृणुतेति भावः ॥४॥ ___ अन्वयार्थ सुधर्मा स्वामी बोछे-यदि कोई देव या मनुष्य तुम से सम्यक् मोक्षमार्ग पूछे तो उन्हें यह मार्ग कहना चाहिए । इस उत्तम मार्ग को में कहता हूं, तुम सुनो ॥४॥
टीकार्थ-इस प्रकार प्रश्न करने पर सुधर्मा स्वामी बोले-हे शिष्यो। कदाचित् तुम से कोई देव अथवा जन्म मरण से भयभीत और मोक्ष के अभिलाषी मनुष्य यह पूछे कि संसार सागर से तिरने का मार्ग कौनसा है ? तो तुम उन्हें आगे कहा जाने वाला, षटूकाय की रक्षारूप उत्तममार्ग कहना । जिस मार्ग को तुम उन्हें कहोगे, वह मैं कहता हूं। तुम मुझसे सुनो।
तात्पर्य यह है कि यदि कोई देवता अथवा मनुष्य मोक्षमार्ग पूछे तो उन्हें आगे कहा जाने वाला मार्ग कहना। वह मार्ग मैं कहता हूं। तुम उसे सुनो ॥४॥
અન્વયાર્થ–સુધર્મા સ્વામીએ કહ્યું કે–જે કઈ દેવ અથવા મનુષ્ય તમને સમ્યગૂ મોક્ષ માર્ગના સંબંધમાં પૂછે તે તેને આ માર્ગ બતાવે જોઈએ તે ઉત્તમ માર્ગનું હું કથન કરૂં છું.
ટીકાર્થ – આ પ્રમાણે જખ્ખ સ્વામીએ પ્રશ્ન કરવાથી સુધર્મા સ્વામીએ કહ્યું કે હે શિખ્યા ! કદાચ તમને કોઈ દેવ અથવા જન્મ મરણના ભયથી ભયભીત અને મેક્ષની અભિલાષા વાળો મનુષ્ય, એવું પૂછે કે-સંસાર સાગરથી તરવાને માર્ગ કયે છે ? તે તમારે આગળ કહેવામાં આવનારા ષ કાયની રક્ષા રૂપ ઉત્તમ માગ તેઓને બતાવે. તમે તેને જે માગ કહેશે તે હું કહું છું તે તમે સાવધાનતાથી મારી પાસેથી સાંભળે.
For Private And Personal Use Only