________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
- निर्दुष्टम् अनुत्तरं सर्वतः प्रधानम् (जं मग्गे) यं मार्गम् (जहा जाणासि ) यथायेन रूपेण जानासि (तं णो वृद्धि) तं मार्गे नोऽस्माकं ब्रूहि कथयेति ||२||
टीका - स एव प्रष्टा मोक्षमार्गस्यातीवसूक्ष्मत्वात् तमेव प्रश्नं पुनरपि पृच्छति 'मित्र' हे भिक्षो! 'महामुनी' हे महामुने ! 'सव्वदुक्खविमोक्खणं' सर्व दुःख विमोक्षकम् सर्वेषां दुःखानां क्षयकारकम् । 'णुत्तरं ' अनुत्तरम् - नास्ति उत्तराप्रधानो यस्मात् सोऽनुत्तरस्तं सर्वतः प्रधानम् । 'सुद्ध' शुद्धोदातो निर्दोषः पूर्वाऽपरव्याघातादिदोषाभावात्, सावधाऽनुष्ठानोपदेशाभावात्, 'जं' यं विमलं भगवतोपदिष्टम् ' मग्गं' मार्गम् - भावमार्गम् 'जहा' यथा येन प्रकारेण 'जाणासि ' 'जानासि - गुरुपरम्परया, तथा तं भगवतोपदिष्टं मार्गम् ' णो' नः अस्माकम् 'ब्रूहि' बहि-कथयेति । जम्बूस्वामी सुधर्मस्वामिनं पृच्छति - हे साधो ! हे महासुने ! त्वं सर्वदुःखविनाशकं भगवता तीर्थकरेण प्रतिपादितं धर्म जानासि, तं मे बूहि । इति भावः ॥ २॥
UND
से छुड़ाने वाले, निर्दोष और अनुत्तर (प्रधान) उस मार्ग को जिसरूप में आप जानते हैं, हे भिक्षो ! उसी रूप में हमें कहिए ॥ २ ॥
टीकार्थ- वही प्रश्नकार जम्बू स्वामी मोक्षमार्ग अतीव सूक्ष्म होने से पुनः प्रश्न करते हैं हे महामुने ! हे भिक्षो ! समस्त दुःखों को क्षय करने वाले, सर्वोकृष्ट और शुद्ध अर्थात् पूर्वापरविरोध आदि दोषों से रहित होने के कारण तथा सायय कृत्यों के उपदेश का अभाव होने के कारण निर्मल करोक्त मार्ग को जिस प्रकार से आप जानते उसी प्रकार से हमें कहिए ।
जम्बूस्वामी सुधर्मा स्वामी से निवेदन करते हैं - हे महामुने ! आप समस्त दुःखों के विनाशक तीर्थकर भगवान् के द्वारा उपदिष्ट धर्म को जानते हैं, अतएव हमें कहिये ||२||
For Private And Personal Use Only
જાણું! છે। હૈ શિÀ!! એજ રૂપથી અમને કહેવા કૃપા કરે
ટીકા- જમ્મૂ સ્વામી મેક્ષ માગ અત્યત સૂક્ષ્મ દેવાથી ફરીથી પ્રશ્ન કરતા કહે છે કે-કે મહુમુને ! હું સિÂ ! સઘળા દુઃખી ક્ષય કરવાવાળા સર્વોત્કૃષ્ટ અને શુદ્ધ અથવા પૂર્વીપર વિરેધ વિગેરે દોષ વિનાના હોવાથી તથા સાવદ્ય કૃત્યના ઉપદેશના અભાવ હાવાથી તી કરે ઉપદેશેલા માર્ગને માપ જે રીતે જાગ્રુતા હૈા, એજ પ્રમાણે અમને કહે.
જમ્મૂ સ્વામી સુધર્માં સ્વામીને નિવેદન કહે છે-કે-હે મહામુને! આપ સઘળા દુ:ખાના નાશ કરવાવાળા અને તીર્થંકર ભગવાને ઉપદેશેલા ધર્મને જાશેા છે, તેથીજ તે ધર્મનું અમેને શ્રવણુ કરાવે, અર્થાત્ માને કહા ારા