________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
अहिंसोपदेष्टा केवलज्ञानी तीर्थकरः कं धर्ममाख्यातवान् ।
यमवाप्य जीवः संसारमतिकामतीति भावः ॥१॥ मूलम्-तं मग्गं णुत्तरं सुद्धं, सम्वदुक्खदिमोक्खणं ।
जाणासि जं जहा भिक्खू, "तं जो ब्रूहि महामुणी॥२॥ छाया-तं मार्गमनुत्तरं शुद्धं, सर्वदुःखविमोक्षणम् ।
जानासि यं यथा भिक्षो! तं नो ब्रूहि महामुने ! ॥२॥ अन्वयार्थ:-(भिक्खू महामुणी) जम्बूस्वामी कथयति-हे भिक्षो ! हे महा. मुने ! (समदुक्खविमोकवणं) सर्वदुःखविमोक्षकम्-सर्वाणि बहुभिर्मवैरूपचितानि कर्माणि दुःखकारणत्वाद्दुःखानि तेभ्यो विमोचकम् (मुद्ध अणुत्तरं) शुद्ध
आशय यह है कि अहिंसा के उपदेष्टा केवलज्ञानी तीर्थकर ने कौनसा ऐसा धर्म कहा है, जिसे प्राप्त करके जीव संसार सागर को पार करते हैं ? ॥१॥
'त मग्गं गुत्तरं' इत्यादि।
शब्दार्थ-'भिक्खू महामुणी-हेभिक्षो महामुने' हे साधो' 'सव्व दुक्खविमोक्खणं-सर्व दुःखविमोक्षकम्' सब प्रकार के दुःखों को छुडाने वाले 'सुद्धं गुत्तर-शुद्धं अनुत्तरं' उस शुद्ध और सबसे श्रेष्ठ 'ज मग -यं मार्गम्' जिसमार्गको 'जहा जाणासि-यथा जानासि' जैसे जानते हो 'तं णो बूहि-तं नः ब्रूहि' वैसा हमे कहिये ॥२॥
अन्वयार्थ-जम्बू स्वामी पुनः कहते हैं-हे महामुने ! समस्त दुःखों
કહેવાનો આશય એ છે કે–અહિંસાને ઉપદેશ, આપનારા કેવળ જ્ઞાની તીર્થ કરે એવા કયા ધર્મનું પ્રતિપાદન કરેલ છે કે જેને પ્રાપ્ત કરવાથી જીવ સંસાર સાગરને પાર કરે છે. તેના
'तं मग्ग' गुत्तर" ध्या
शा-'भिक्खू महामुणी-भिक्षो महामुने' उ भिक्षु साधी। 'सव्व दुक्खाविमोक्खणं-सर्वदुःखविमोक्षकम्' मा ४२ माथी छ।७११ पामा 'सुद्धं गुत्तर-शुद्धम् अनुत्तरम्' शुद्ध भने सौथी श्रेष्ठ सेवा 'जं मगंग-यं मार्गम्' से भाग २ 'जहा जाणासि-यथा जानानि' रेशते थे। छ। 'त' णो बूहि-तं नः बहिः मे शत अभने ४ ॥२॥
અન્વયાર્થ—અંબૂસવામી ફરીથી કહે છે હે મહા મુનિ ? સઘળા દુખેથી છોડાવવા વાળા નિર્દોષ અને અનુત્તર (પ્રધાન) એ માગને આપ જે રીતે
For Private And Personal Use Only