________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् जमाणे असजमानः-पत्रकलत्रधनधान्यादिषु आसक्तिमकुर्वाण एव परिजजा' पविजेत्-संयममार्गे विहरेत् । सर्वत्र वैराग्ययुक्तो मोक्षानुष्ठाने दत्तचित्तो भवेत् । बदा-विषयेषु-शब्दादिषु-'गिद्धि' गृद्धि मभिलाषाम् 'विगीय' विनीय-दरीकृत्य "णिसम्मभासी' निशम्यभाषी, पूर्णपरेण पर्यालोच्य भाषी-माषको वचनपयोक्ता भवेत् । तथा-'हिंसन्नियं' हिंसान्विताम्-हिंसा-माणातिपातः तयाऽन्विता युक्ताम् 'कई' कथाम् ‘ण करेज्जा' नैव कुर्यात् न तादृशं वचनं यात्, येन स्वस्य परस्य उभयोर्वा माणातिपातः सम्भवेत, अश्नोत, पिबत, खादत, मोदत, हत, छिन्त, प्रहरत, पचत, इत्यादिकां पापादानकयां कथमपि न कुर्यात् । संसारे चिरकालं जीवनेच्छया द्रव्योपार्जनं न विधेयम् । तथा-कलत्रादौ अनासक्त एव संयमे प्रवृत्ति कुर्यात् । यद्वक्तव्यं तद्विचार्यैव वक्तव्यम् । शब्दादिष्यासक्ति परित्यज्य हिंसायुक्तां कथामपि न कुर्यात् इति भावः ।।१०॥ द्रव्य का संचय न करे । तथा पुत्र कलत्र धन धान्य आदि पदार्थों में अनासक्त होकर रहे, अर्थात् सब वस्तुओं में विरक्ति धारण करता हुआ मोक्ष के अनुष्ठान में दत्तचित्त हो । शब्द आदि विषयों में
आसक्ति को त्याग कर एवं पूर्वापर का विचार करके भाषा बोले। हिंसा से युक्त कथा न करे, अर्थात् ऐसे. वचन का प्रयोग न करे जिससे स्वकी परकी या दोनों की हिंसा हो । जैसे-खाओ, मोज करो, घात करो, छेदो, प्रहार करो पकाओ इत्यादि इस प्रकार की पाप का कारण रूप भाषा किसी भी प्रकार न बोले ।
भाव यह है कि चिरकालतक जीवित रहने की इच्छा से द्रव्य का उपार्जन न करे । कलन आदि में अनासक्त रहकर संयम में प्रवृत्ति हना भयथी द्रव्यने। स न ४३ तथ: पुत्र, खी, धन, धान्य, (मना) વિગેરે પદાર્થોમાં અનાસક્ત–આસક્તિ વિનાના થઈને રહે. અર્થાત સઘળી વસ્તુઓમાં વિરતિને ધારણ કરતા થકા મેક્ષના અનુષ્ઠાનમાં ચિત્તને જોડવું.
શબ્દ સ્પર્શ, વિગેરે વિષયોમાં આસક્તિને છેડીને તથા પૂર્વાપર–આગળ પાછળને વિચાર કરીને ભાષા બે લવી. હિંસા યુક્ત કથન કરવું નહીં. અર્થાત જેનાથી પિતાની અથવા પરની અગર બનેની હિંસા થાય એવા प्रसारनी भाषा मालवी नही २-भाव, पायो, भा , घात , છે, પ્રહાર કરે, ધ, વિગેરે આવા પ્રકારની પાપના કારણ રૂપ ભાષા કયારેય પણ બે લવી નહી.
કહેવાને તુ એ છે કે લાંબા કાળ સુધી જીવતા રહેવાની ઇચ્છાથી દ્રવ્યનું ઉપાર્જન-પ્રાપ્તિ કરવું નહીં. સ્ત્રી વિગેરેમાં આસક્તિ વિનાના રહીને
For Private And Personal Use Only