________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतामसूत्र - अन्वयार्थ -(इह जीवियट्ठी आयं ण कुज्जा) इहास्मिन् संसारे जीविता: -संयमजीवितार्थी आयम्-अष्टप्रकारकंफर्म न कुर्यात् (असज्नमाणो य परिव्वएज्जा) असज्जमानः-सङ्गम् अकुर्वन्-गृहकलत्रपुत्रादिषु आसक्तिमकुर्वन् परि. प्रजेन्-उद्युक्तविहारी भवेत् (गिद्धिं विणीय) गृद्धिं गाद्धयंभावं विषयेषु विनीय-अपनीय (णिसम्म भासी) निशम्य-अवगम्य पूर्वापरैः पर्यालोच्य भाषी-भाष को भवेत् (हिंसन्नियं कह) हिंसान्वितां हिंसाप्रतिपादिकां पापोपादानभूनां कथाम् (म करेज्जा) न कुर्यादिति ॥१०॥ ___टीका-'इह' अस्मिन् संसारे 'जीवियट्टी' 'संयम नीवितार्थी', 'आय' प्रायम् -आगच्छतीति-आया-द्विपदचतुष्पदधनादेलाभःअथवा-ताशद्रव्यलाभापादिताष्टमकारककर्मलाभो वा तं तथाविधमायम् ‘ण कुना' न कुर्यात् तथा-'अस'णिसम्मभासी-निशम्य भाषी' पूर्वापर का विचारकर कथन करे 'हिंसन्नियं कहं-हिंसान्वितां कथा' हिंसा संबंधी कथन 'न करेजा-न कुर्यात्' न करे ॥१०॥ ____ अन्वयार्थ-इस लोक में जो संयममय जीवन यापन करना चाहता है, वह आय अर्थात् कर्म का आश्रय न करे, गृह कलत्र पुत्र आदि किसी भी वस्तु में आसक्त न होता हुआ विचरे। समस्त विषयों में गृद्धिभाव त्याग कर एवं पूर्वापर का विचार करके भाषण करे और हिंसायुक्त कथा न करे ॥१०॥
टीकार्थ--इस संसार में संयम-जीवन का इच्छुक पुरुष आय अर्थात् द्विपद-चतुष्पद धन आदि का अथवा इस प्रकार के लाभ से उत्पन्न होने वाले कर्मों का लाभ न करे, अर्थात् आजीविका के भय से विणीय-गृद्धि विनीय' हा विषयमा मासहित हित मनीन 'णिसम्मभासी-निशम्य भाषी' पूर्वापानी पियार रीने ४थन ४३ 'हिंसन्नियं कह-हिंसावितां कथा' सा समधी ४थन 'न करेज्जा-न कुर्यात्' न ७२ ॥१०॥
અન્વયા–આ લેકમાં જેઓ સંયમમય જીવન વીતાવવા ઈચ્છે છે, તેઓ આય, અર્થાત્ કમને આસ્રવ ન કરે ઘર, પુત્ર, કલત્ર, વિગેરે કઈ પણ વસ્તુમાં આસક્ત થયા વિના વિચરણ કરે, સઘળા વિષયમાં વૃદ્ધિ ભાવનો ત્યાગ કરીને તથા પૂર્વાપર વિચાર કરીને ભાષણ કરે તથા હિંસાયુક્ત કથન ન કરે ૧૦
ટીકાર્યું—આ સંસારમાં સંયમ જીવનની ઈચ્છા વાળે પુરૂષ આય અર્થાત દ્વિપદ-બે પગવાળ ચતુષ્પદ-ચાર પગ વાળા ધન આદિને અથવા તે પ્રકારના લાભથી ઉત્પન્ન થવાવાળા કર્મોને લાભ ન કરે. અર્થાત્ આજીવિ.
For Private And Personal Use Only