SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३ पापपलपानरूपणम् समायबोधिनी टीका प्र. श्रु. अ. ८ उ.१ वीर्यस्वरूपनिरूपणम् स्सिया) रागद्वेषाश्रिता:-कषायकलुषितान्तरात्मानः (ते बाला) ते बाला:-सद सद्विवेकविकला अज्ञानिनः (बहुपावं कुच्वंति) बहु-अनन्तं पापम् अप्सद्वेध कुर्वन्ति-विदधतीति ॥८॥ टीका-'अत्तदुक्कडकारिणो' आत्मदुष्कृतकारिणः, आत्मना स्वयमेव दुष्कृतकर्मफर्तारः सावधकर्मानुष्ठानमाचरन्तः 'संपरायं णियच्छंति' सांपरायिकं नियच्छन्ति । द्विविधं हि कर्म भवति-ईपिथम् सांपरायिकं च। तत्र-संपराया:बादरकपायाः, तेभ्य भागतं यत् सांपरायिकम्, तादृशं कर्म जीवोपमर्दनात् आत्मदुष्कृतकारिणोऽभद्राः पुरुषाः नियच्छन्ति-बघ्नन्ति । कथंभृतास्ते ये तादृशं साम्परायिकं कर्म अनुबध्नन्ति, तबाह-रागहोसस्सिया' रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः रागद्वेषाभ्यो युक्ताः सन्तो जीवान् हिंसन्ति नरकादिकुगति हेतुकर्म अनुबध्नन्ति च। तथाविधं कर्म रागद्वेषात्मककषायकलषिताऽन्त:करणा', अत एक बालाः सदसद्विवेकविकला:, 'पावं' पापम् अष्टादशभेदरूपं विविधासद्बदनीयजनकम्। 'बहु' अनेकविधम् 'ते कुचंति' ते कुर्वन्ति । स्वेनैत्र भ्रमण के) कर्म का बन्ध करते हैं। वे अज्ञानी रागद्वेष से मलीन होकर बहुत पाप उपार्जन करते हैं ॥८॥ टीकार्थ--जो स्वयं पापकर्म का आचरण करते हैं, वे साम्परायिक कर्म को बांधते हैं । कर्मबन्ध दो प्रकार का है ईर्यापथ और साम्परायिक । जो कर्मबन्धन बादर कषाय से होता है, वह साम्परायिक कहलाता है। जीवहिंसा से साम्परायिक कर्म का पन्ध होता है। जो जीव रागद्वेष के आश्रित हैं अर्थात् जिनकी अन्तरात्मा कषायों से कलुषित हैं और इस कारण जो हिंसा करते हैं, वे नरक आदि दुर्गतियों के कारणभूत कर्म का बन्ध करते हैं। ऐसे कर्म अनेक પરિભ્રમણ) કરને બંધ કરે છે, તેઓ અજ્ઞાની અને રાગ દ્વેષથી મલીન થઈને ઘણા જ પાપનું ઉપાર્જન કરે છે. ટીકાર્ય–જે એ સ્વયં પાપ કર્મનું આચરણ કરે છે, તેઓ સાંપાયિક કર્મને બાંધે છે. કર્મબંધ બે પ્રકારના છે, ઈર્યાપથ અને સાંપરાયિક જે કમને બંધ બાદર કષાયથી થાય છે, તે સાંપરાયિક કહેવાય છે. જીવહિંસાથી સાંપરાયિક કમને બંધ થાય છે. જે જીવ રાગ દ્વેષથી યુક્ત હોય છે. અર્થાત્ જેઓને આમા કરાયથી મલીન થયેલે છે, અને તે કારણથી જેએ હિંસા કરે છે, તેઓ નક વિગેરે દુર્ગતિના કારણભૂત કમને બપ કરે છે. એવા કર્મો અને For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy