________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतान
अन्वयार्थ : -- (जे) यः (मायरं पियरं च) मातरं पितरं च (हिच्चा ) हित्वास्वरित्यज्य ( तहागारं पुत्तपसुं धणं च ) तथा आगारं गृहं पुत्रम् पशुं गवादिकं -नं सुवर्णादिकं परित्यज्यापि (साउगाई कुलाई धाव) स्वादुकानि स्वादिष्ट भोजनयुतानि कुलानि गृहाणि धावति गच्छति (से) सः एतादृशः साधुः (सामणियस्स) श्रामण्यस्य = श्रमणभावस्य (दूरे) दुरे - अतिदूरे विद्यते इति ( अहाहु) अथाहुः कथयति तीर्थकरादयः ॥ २३ ॥
टीका- 'जे' यः अपरिणतसम्यग् धर्मा 'माय' मातरम् 'पियरं' पितरम् च "हिया' हिस्वा परित्यज्य ' तहा' तथा 'गारं' अगारं गृहम् 'पुत्तपसुं' पुत्रं पशुम्, गोमहिषादिकम् 'धनं च' धनं च सुवर्णादिकम्, परिश्यज्य सम्यगुत्थानोत्थितः प्रव्रज्यामादाय तद्भूरिभारवदनेऽसमर्थो हीनसस्तथा । 'साउगाई' स्वादुकानि - स्वादु भोजनवन्ति 'कुलाई' कुलानि, गृहाणि 'जे' यः 'धावह' धावति, प्रव्रज्यामादा'वाले घरों में दौडता है 'से-सः' वह 'समाणियस्स - श्रामण्यस्य । 'भ्रमणस्व से' 'दूरे दूरे' अत्यंत दूर है ऐसा 'अहाहु - अथाहु: ' . तीर्थकरोंने कहा है ॥२३॥
अन्वयार्थ - जो माता, पिता, पुत्र, पशु, धन और गृह का स्थाग . करके भी रस लोलुपी बन कर स्वादिष्ट भोजन वाले घरों में जाता है, ऐसा साधु साधुता से दूर ही रहता है। ऐसा तीर्थकर . गणधर कहते हैं ||२३॥
टीकार्थ - जिस जीवन में धर्म सम्यक् प्रकार से परिणत नहीं हुआ है, ऐसा जो साधु माता, पिता को त्यागकर तथा घर, पुत्र, गाय, भैंस आदि पशुओं और सुवर्ण आदि धन को त्याग कर दीक्षित हुआ है, वह यदि स्वादु भोजन वाले घरों में भोजन लेने जाता है अर्थात् “ से - सः' ते 'सामणियम्स - श्रामण्यस्य' श्रमात्वथी 'दूरे दूरे' अत्यंत दूर छे तेभ 'अहाहु - अथाहु: ' तीर्थ शोधु छे. ॥ २३ ॥
ने
सूत्रार्थ - भाता, पिता, पुत्र, पशु, धन भने गुडना त्याग સ્રથમ ગ્રહણ કરવા છતાં પણ જે સાધુ રસલાલુપ બનીને, જ્યાંથી સ્વાદિષ્ણુ ભાજન મળતુ હાય વાં ઘરમાં જ જાય છે, એવા સાધુ સાધુતાથી દૂર જ રહે છે, એવું તીથ કરે અને ગણધા કહે છે. રા
ટીકા જેના જીવનમાં ધર્મ સમ્યક્ પ્રકારે પરિણત થયા નથી, એવા ફ્રાઈ પુરુષ માતા, પિતા, પુત્ર આદિ પરિવારના તથા ગાય, ભેંસ આદિ પશુળાના તથા સુવણુ આદિ ધનના અને ઘર ખારને! ત્યાગ કરીને પ્રત્રજ્યા અંગીકાર કરવા છતાં પશુ સ્વાદલેાલુપતાના ત્યાગ કરી શકતા નથી. એવા
For Private And Personal Use Only