SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ४०५ दुष्कृतकर्माणः येन परभवे, संपादिताऽशुमाऽनुष्ठानाः । 'संतप्पती' संताप्यन्तेतीनवेदनया सत्तताः क्रियन्ते । अभिमुखादागच्छन्तीभिः शिलाभिहता भवन्ति । तथा कुम्भीपाकनामपाकपात्रगतजीवानां स्थितिीर्घा, दुष्कृतकर्मकारिणः तत्र चिरकालपर्यन्तं स्वताऽशुभाऽनुष्ठानस्य फलमुप नानाः अवस्थिता भवन्तीति ॥६॥ मूलम्-कंसु पविखप्प पयंति बालं तओवि दंडा पुण उप्पयंति। ते उडकाएहिं पखजमाणा अवरोहिं खेजति सणफएहि॥७॥ छाया-कन्दूषु प्रक्षिप्य पचन्ति बालं, ततोऽपि दग्धाः पुनरुत्पतन्ति । ते ऊर्ध्वकाकैः पखाद्यमाना, अपरैः खाद्यन्ते सनखपदैः ॥७॥ जीव अत्यन्त दुःख का अनुभव करते हैं जिन्होंने पूर्वभवों में अशुभ कृत्य किये हैं। आशय यह है कि तीव्र वेदनावाले नरक में सामने से आकर गिरने वाली शिलाओं से नारक जीव आहत (मारे जाते) होता है। तथा कुंभीपाक नामक पाकपात्र में गए हुए जीवों की स्थिति बहुत लम्बी होती है । दुष्कृत्य करने वाला जीव उस नरक में चिरकालपर्यन्त अपने किये पाप का फल भोगता हुआ रहता है ॥६॥ - 'कंदूसु' इत्यादि। शब्दार्थ-- 'बालं-बालम्' विवेकरहित नारकिजीव को 'कंदसकन्दुषु' गेंद के समान आकृति वाले नरक में 'पक्खिप्प-प्रक्षिप्य डालकर ‘पयंति-पचन्ति' पकाते हैं 'दट्टा-दग्धाः' जलते हुए वे नारकजीव સાગરેપમ પ્રમાણ કાળ સુધી-રહેવું પડે છે. જે જીવોએ પૂર્વભવેમાં અશુભ કૃત્ય કર્યા હેય છે, તે અને તે સંતાપની નામની કુંભમાં ઉત્પન્ન થઈને અસહ્ય દુખનો અનુભવ કરવું પડે છે. આ કથનને ભાવાર્થ એ છે કે તીવ્ર વેદનાવાળા નરકમાં સામેથી નીચે આવી પડતી શિલાઓના પ્રહાર નારકોને સહન કરવા પડે છે. તથા કુંભીપાક નામના પાપાત્રમાં (પકવવાના પાત્રમાં) ઉત્પન્ન થયેલા નારકેનું આયુષ્ય ઘણું લાંબુ હોય છે. પાપકૃત્ય સેવનાર છે તે નરકમાં ઉત્પન્ન થઈને તેમનાં પાપકર્મોને અશુભ વિપાક દીર્ઘ કાળ પર્યત ભગવ્યા કરે છે, દા _ 'कंदूसु' त्या शहा- 'बाल-बालम्' विहित नापने कंसु-कन्दुषु' समान तिवारी न२४मा पक्खिप्प-प्रक्षिप्य' नाभीन पयंति-पचन्ति' पाव छ. 'दइढा-दग्धाः' मत । ते ना२४ ७१ 'तओपि-ततोपि' त्यांचा प For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy