SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीय वेदना निरूपणम् K पीड्यमानानां न कोपयस्माकं रक्षकः, त्रायस्व' इत्यादिपदानि श्रूयन्ते । 'उदिष्णकम्माण' उदीर्ण कर्मणः- उदीर्णं प्राप्तसमुदयं विषमविपाकं कर्म येषां ते उदीर्णकर्माणः तान् उदीर्णकर्मणो नारकिजीवान् । 'उदिष्णकम्मा' उदीर्णकर्माणो परमधार्मिकाः मिथ्यात्व हास्य रत्यादीनामुदये वर्त्तमानाः 'पुणो पुणो ते' पुनः पुनः अनेकवारम् ते परमाधार्मिकाः । 'सहर्स' सरभसम् सवेगं यथा स्यात्तथा 'दुहेति' दुःखयन्ति, परिपीडयन्ति । अत्यन्तमसदनीयं नानानकारैरुपायैर्नारि किजीवानां दुःखमसात वेदनीयमुत्पादयतीति भावः ॥ १८ ॥ ११ मूलम् - पाणेहि पात्र विजयंति तं में पक्खामि जहाँतहेणं । डेहिं तत्था संस्यति वाला संवेहिं दंडेहिं" पुंशक एहिं ॥ १९ ॥ छाया - प्राणैः पापाः नियोजयन्ति युष्मभ्यं पश्यामि याथातथ्येन । दण्डैस्तत्र स्मारयन्ति बालाः सर्वेर्दण्डेः पुराकृतैः । १९॥ पाल हमें पीडा पहुंचा रहे हैं। कोई हमारा रक्षक नहीं है। अरे बचाओ ! इत्यादि । उदीर्णकर्म (जिनके कर्म उदय को प्राप्त हैं) ऐसे नारक जीवों को उदीर्णकर्म अर्थात् मिथ्याश्व, हास्य, रति आदि कर्मों के उदय में वर्तमान परमाधार्मिक चार बार बढे उत्साह के साथ पीडाएं पहुंचाते हैं। ता यह है कि परमधार्मिक नारक जीवों को नाना उपायों से अतीव असहनीय दुःख उत्पन्न करते रहते हैं ॥ १८ ॥ शब्दार्थ - - ' पात्र - पापा:' पापी नरकपाल 'पाणेहिं विभोजयंति - प्राणैः वियोजयन्ति' नारकी जीवों के अङ्गों को काटकर अलग अलग कर देते हैं 'तं तत्' इसका कारण 'भे- युष्मभ्यं' आप को 'जहात हेणंयाथातथ्येन' यथार्थरूप से 'पवक्खामि - प्रवक्ष्यामि' मैं कहूँगा 'बाला જવાથી અમે આ ત્રાસમાંથી ખેંચી શકશું'' ઇત્યાદિ જેમનાં ક્રમ” ઉદયમાં આવ્યાં છે એવાં નારકાને ઉડ્ડીકમ એટલે કે મિથ્યાત્વ, હાસ્ય, રતિ આદિ કર્માંના ઉદયવાળા પરમાધાર્મિક દેતા વારવાર ખૂબ જ ઉત્સાહમાં આવી જઈને દારુણ પીડા પમાડે છે. આ કથનના ભાવાર્થ એ છે કે પરમાધામિક અસુરા નારક જીવાને વિવિધ પ્રકારે અસહ્ય યાતનાઓના અનુભવ કરાવ્યા ४२ छे. ॥१८॥ शब्दार्थ –'पाव - पापा पापी नरउपास 'पाणेहिं विभजयंति - प्राणैः वियोजयन्ति' नारही लवाना सगोने अपने अलग अलग पुरी हे छे 'तं - तत्' भानु' अन् 'भे - युष्मभ्यम्' मायने 'जहा तद्देणं - याथातथ्येन' यथार्थ ३५थी 'पखामि - प्रवक्ष्यामि' हुंडीश 'बाला - बाला ः ' अज्ञानी न२४पास सु० ४७ For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy