SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ३६८ सूत्रकृताङ्गसूत्रे काणाम् (दुहोवणीयाणि पयाणि) दुःखोपनीतानि-दुःखोच्चारितानि 'हा मातः! हा ताते'त्यादिपदानि च श्रूयन्ते (उदिणकम्माण) उदीर्णकर्मणः नारकजीवान् (उदिणकम्मा) उदीर्णकर्माणः (ते) ते-परमाधार्मिकाः (पुणो पुणो) पुनः पुनः (सरह) सरभसं-सवेगं (दुहेति) दुःखयन्ति-पीडयन्ति-नारकानिति ।१८।। ____टीका-'से' अथ-अनन्तरम् तेषां नारक नीवानां परमाधार्मिकः रौद्रैः कदर्यमानानाम् 'नगरवहेव' नगरवध इव अतिभयानको हा, हा, रक्ष, रक्ष, त्रायस्व प्रायस्व, एवं महाशब्दः श्रूयते । यथा नगरवधे संपाप्ते सति नागरिकाः, बालयुववृद्धस्त्रीपुरुषाः अतिकरुणमाक्रन्दनशझमुच्चैरतिभयानकं कुर्वन्ति तथैव नरके नारकिजीवाः नरकपालैः पीडिताः सन्तः महाभयानकंशब्दं कुर्वन्ति । ताशः-अतिभयानकः शब्दः नरको पान्ते श्रूयते । 'तस्थ' तत्र नरके 'दुहोव. णीयाणि' दुःखोपनीतानि, दुःखेन पीडया उपनीतानि समुत्पन्नानि 'पयाणि' पदानि-यानि पदानि 'हा मातः ! हा तात ! क यामः किं कुपः परमाधार्मिक है, जैसे हाय मां, हा तात इत्यादि । जिनके कर्म इसी प्रकार उदय में आये हैं ऐसे वे परमाधार्मिक पार बार वेग के साथ उदीर्णकर्मवाले नारकियों को पीड़ा पहुँचाते हैं ॥१८॥ टीकार्थ-क्रूर परमाधार्मिकों द्वारा पीड़ित करने पर नारक जीव भयानक शब्द करते हैं। जैसे नगर के विनाश के समय चिल्लाहट मचती है, चाल, युवा, वृद्ध, स्त्री, पुरुष, सभी नागरिक (नगरनिवासी) अत्यन्त करुणापूर्ण आक्रन्दन करते हैं, उसी प्रकार नरकपालों द्वारा पीडित नारक सदैव अत्यन्त दिल दहला देने वाली चिल्लाहट मचाये रहते हैं। नरक में ऐसे भयानक शब्द सदैव सुनाई देते हैं । वे शब्द दुःख से उत्पन्न होते हैं, जैसे-हाय मां, हा तात ! कहां जाऊँ क्या करूँ ! नरक દો અસહ્ય બનવાને કારણે તેઓ “હાય મા, હાય બાપા !' ઈત્યાદિ કરુણાજનક શબ્દ બોલે છે. જેમનાં કર્મ આ પ્રકારે ઉદયમાં આવ્યાં છે એવાં નારકેને તે ઉદીર્ણકર્મવાળા પરમાધાર્મિક અસુરકુમાર દેવે વારંવાર ઉત્સાહપૂર્વક પીડા પહોંચાડે છે. ૧૮ -२वी शत नगरना विनाश थाय त्या मागी, युवानी, वृद्धो, સ્ત્રિઓ અને પુરુષના આક્રદ સંભળાય છે, એજ પ્રમાણે પરમાધામિકા દ્વારા જ્યારે નારકો પર અત્યાચાર ગુજારવામાં આવે છે, ત્યારે નારકે પણ કરુણાજનક અકદ કરવા મંડી જાય છે. નરકમાં આ પ્રકારના હૃદયને હચभयावी नामना२१ शva सजाय छे.-हाय मा! हाय माया! भयावी, બચાવે ! કેઈ અમને આ નરકપાલના ત્રાસમાંથી બચાવે ! કયાં નાસી For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy