SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ.१ नारकीयवेदनानिरूपणम् ३६६ ___ अन्वयार्थः-(ते) ते नारकाः (तस्थ) तत्र नरके पच्यमाना अपि (नो चेत्र) नैव (मसीभवंति) मपीभवन्ति भस्मसात् नै। भवन्ति, तथा (तिबभिवेयणाए) तीवाभिवेदनया (न मिज्जती) न म्रियन्ते किन्तु (तमाणुभागं अणुवेदयंता) तमनुभागं कर्मफलमनुवेदयन्तोऽनुभवन्तः (इह) इहास्मिन् लोके (दुक्कडेण) दुष्कृतेन-माणातिपाताद्यष्टादशापस्थानरूपेण (दुक्खी) दुःखिनो दुःखमाजा (दुक्खंति) दुरुपन्ति पीडयन्ते इति ॥१६॥ टीका-तत्थ' सत्र नरके ते नारकाः नारकजीवा एवमनेकवारं विपच्या माना अपि 'नो नैव 'मसीमवंति' मषीभवन्ति-अग्निभिन भस्मसात् भवन्ति 'तिवभिवेयणाए-तीव्राभिवेदनया' नरक की तीव्र पीडासे 'नो मिजतीन नियन्ते' मरते नहीं हैं किन्तु 'तमाणुभागं अणुवेदयंता-तमनुभागं अनुवेदयन्तः' नरक की उस पीडा को भोगते हुए पाप के कारण वे 'दुक्खी-दुःखिनः' दुःखी होकर 'दुक्खंति-दुःख्यन्ति' पीड़ा का अनुभव करते हैं ॥१६॥ ____ अन्वयार्थ-नारकजीव नरक में पचने पर भी भस्म नहीं होते हैं, न तीव्र वेदना से मरते हैं किन्तु अपने कर्मफल को भोगते रहते हैं। वे प्राणातिपात आदि अठारह पापस्थानों का सेवन करने से दुःख के भागी होते हैं ॥१६॥ टीकार्थ--बेचारे नारक जीव नरक में अनेक बार पकाये जाने पर भी आग से भस्म नहीं होते । तीव्र से तीव्र वेदना के कारण भी मरते तित्रामिवेदनया' न२३नी तीन पीstथी 'नो मिज्जती-न नियन्ते' भरतi नथी. परतु 'तमाणुभाग अणुवेदयंता-तमनुभाग अनुवेदयन्तः' न२४ी ते पीसन लगतi n५ना १२ ते 'दुक्खी-दुःखिनः' भी धने-'दुक्खंति-दुख्यन्ति' પીડાને અનુભવ કરે છે. ૧દા સૂવાથં–નરકમાં ગયેલા નારકોને અગ્નિ ઉપર પકાવવામાં આવે છે, છતાં પણ તેઓ ભસ્મ થતા નથી, તીવ્ર વેદનાથી તેમનું મરણ થતું નથી, પરતુ દીર્ઘકાળ સુધી તેઓ તેમનાં કર્મનું ફળ ભોગવ્યા કરે છે. પ્રાણાતિપાત આદિ ૧૮ પ્રકારનાં પાપનું સેવન કરવાને લીધે તેમને આ પ્રકારના દો ભેગવવા પડે છે. ૧દા ટીકાથ–નરકમાં ઉત્પન્ન થયેલા નારકોને અનેકવાર અગ્નિ ઉપર માંસ આદિની જેમ રાંધવામાં આવે છે. આ પ્રકારની તીવ્ર વેદના ભેગાવવા છતાં પણ તેમના શરીર અગ્નિમાં બળીને ભસ્મ થઈ જતાં નથી–એટલે કે For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy