SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३३ समयाथैबोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम् (महतीहिं) महतीभिः स्ववयः प्रमाणादधिकवयस्काभिः (वा कुमारीहिं) वा कुमारीभिः (से) सः (संथ न कुज्जा) संस्तवं परिचयं संपर्क न कुर्यादिति ॥१३॥ टीका- 'अणगारे ' अनगारः = साधुः 'अवि' अपि अस्याऽपिशब्दस्य सर्वत्र संवन्धः । तथा च 'धूवराहि' दुहितृभिः = संसारिस्त्रपुत्रीभिरपि सह कदाचिदपि विहार न कुर्यात् । 'सुहाहिं' स्नुषाभिः स्नुषाः - पुत्रवधूः ताभिः सह नैव विहारं कुर्यात् । तथा 'घाईहिं' धात्रीभिः = धात्रीभिरपि सह नैकत्रासनादौ उपविशेत् । 'अव दासी' अथवा दासीमिः किंबहुना याः गृहदास्यस्ताभिरपि सह संपर्क कथमपि न कुर्यात् । तथा 'महतीहि ' महतीभिः स्ववयः परिमाणादधिकवयस्काभिः 'कुमारीहिं' कुमारिकाभिः वाशब्दात् कनिष्ठाभिर्वयसा प्रमाणेन, आभिरपि सह d. Acharya Shri Kailassagarsuri Gyanmandir अन्वयार्थ -- अनगार अपनी पुत्रियों पुत्रवधुओं, धायों, दासियों अपने से बडी बूढी तथा कुँवारी स्त्रियों के साथ भी परिचय या सम्पर्क न करे ॥ १३ ॥ ॥ यहां गाथा के प्रारंभ में आये हुए 'अवि' (भी) का संबंध सभी जगह जोड़ लेना चाहिए। तदनुसार अर्थ यह होता है कि मुनि अपनी सांसारिक पुत्रियों के साथ भी कभी विहार न करे। पुत्रवधूओं के साथ भी विहार न करे । धायों के साथ भी कभी एक आसन पर न बैठे । गृहदासियों के साथ भी किसी प्रकार का सम्पर्क न रक्खे | इसी प्रकार जो वय में बड़ी हों अथवा कुमारिका हों, उनके साथ भी परिचय सूत्रार्थ --युगारे पोतानी पुत्री, पुत्रवधुओ, घाई यो (धात्रीभो), દાસીએ પેાતાના કુટુંબની કુમારિકાઓ અને વૃદ્ધાએ સાથે પણ પરિચય અથવા સપર્ક રાખવા જોઇએ નહી', ૫૧૩મા टीअर्थ --: --- मा गाथानी श३मातमां भावेलु' 'अवि' यह पुत्री आहि દરેક પદ સાથે જોવુ જોઇએ અન્ય સ્ત્રીઓના સપના તેા નિષેધ કરવામાં આન્યા છે, પરન્તુ પેાતાની સાથે સાંસારિક સંબંધ ધરાવતી સ્ત્રીની સાથે પણ સંપર્ક રાખવાના નિષેધ ફરમાવ્યે છે. સૂત્રકાર કહે છે કે સાધુએ પેાતાની સાંસારિક પુત્રી સાથે પણ સપર્ક રાખવા જોઈએ નહીં. તેણે પેાતાની પુત્રવધૂએ સાથેના સમાગમના (ઉઠવા, બેસવા, હરવા ફરવા રૂપ सभागभ) पशु त्याग अश्वो ले. तेथे पोतानी धात्री (धावभाताश्री) ની સાથે પણ કદી એક આસને બેસવું જોઈએ નહીં. તેણે પેાતાના કુટુંબની દાસીએ સાથે પણ કોઇ પણ પ્રકારના સંપર્ક રાખવા નહી.. તેણે પેાતાના કુટુ'ખની વૃદ્ધ સ્ત્રીએ અને કુમારિકાઓ સાથે પણ પરિચય કે સપર્ક રાખવા सू० ३० For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy