________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका प्र. शु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम्
२२७.
अन्वयार्थः - (तुम्हा) तस्मात्तु यस्मात् स्त्रीसंपर्कोनेष्ट। तस्मात् (विसलित्तं व कंटगे) विपतिमय कंटकं (नचा) ज्ञात्वा (इत्थी बज्नए) स्त्रीवर्जयेत् त्रिणां त्यागः कर्त्तव्यः ( वसवत्ती) वशवर्ती स्त्रीणाम् (ओए कुलानि ) ओजः - एकः कुलानि एकः स्त्रीगृहं गत्वा धर्मम् ' अघाते' आख्याति उपदिशति (सेव) सोपि (ण) न (गिरथे) निग्रन्थः साधुर्न भवतीति ॥११॥
टोका - यस्मात् स्त्रीणां संबन्धो विषमफलदायी 'तम्हा' तस्मात् कारणात् 'इस्थी' स्त्री । 'वजन' वर्जयेत् तथा संवासं शब्दाद्यालापमपि वर्जयेत् । 'विसलित्तंवि' विषलिप्तमपि 'कंटक वा नच्चा' कण्टकवत् ज्ञाखा यथा विषलिप्तः कण्टकः कार्य प्रविष्टः सन् अनर्थ करोति तद्वत् । तत्रापि विषाक्तकण्टकस्य शरीरसंबन्धात्, स्त्रीणान्तु स्मरणादेक दुःखं भवतीत्यनयोरेको निर्विशेषो विशेषश्च ।
वर्ती? स्त्रियों के बशमें रहनेवाला पुरुष 'ओए कुलाणि ओजः कुलानि' अकेला गृहस्थ के घर में जाकरधर्म का कथन करता है 'से वि-सोऽपि ' वह भी 'ण णिग्गंथे- न निर्ग्रन्थः ' निर्ग्रन्थ नहीं है ॥ ११ ॥
अन्वयार्थ - इस कारण साधु स्त्री को विष से लिप्त कण्टक समझकर उनका त्याग कर दे। जो स्त्री का वशवर्त्ती होकर अकेला अकेली स्त्री के घर में जाकर धर्म का उपदेश करता है वह भी निर्ग्रन्थ नहीं है ॥११॥ टोकाथ--क्योंकि स्त्रियों का संसर्ग विषम फल उत्पन्न करता है, इस कारण स्त्रियों से दूर ही रहे । उनके साथ निवास एवं वार्त्तालाप ! आदि से भी बचता रहे । साधु स्त्री को विष से लिप्त कांटा समझे । विपलिप्त कांटा शरीर में प्रविष्ट होकर अनर्थ उत्पन्न करता है, इसी प्रकार स्त्रियां भी अनर्थजनक हैं। विपलिप्त कण्टक तो तभी अनर्थ
1
वशवर्त्ती' स्त्रियो वश रहेवावाणी ५३ष 'ओए कुलाणि - एकः कुलानि शृङस्थने घेर कहने से धर्म स्थन करे छे. 'सेवि - सोवि' ते पशु 'निग्र्गये -न निर्मन्थः ' निर्ऋन्थ नथी. ॥११॥
સૂત્રા - આ કારણે સાધુએ વિષથી લિપ્ત કાંટાની જેમ સ્ત્રીનેા ત્યાગ કરવા જોઈ એ. જે સાધુ સ્ત્રીને અધીન થઈને એકલા કોઇ ઘરમાં પ્રવેશ કરીને તે ઘરમાં એકલી રહેતી સ્ત્રી પાસે જઈને ધર્મના ઉપદેશ આપે છે, તે સાધુને નિગ્રન્થ કહી શકાય નહીં. ।૧૧।
ટીકા-સ્ત્રિઓના સંસગ અનનું મૂળ ગણાય છે, તે કારણે સાધુએ ત્રિથી દૂર જ રહેવું જોઇએ. તેણે તેમની સાથે નિવાસ પણ કરવા નહીં અને વાર્તાલાપ પણ કરવા નહીં. સાધુએ સ્ત્રીને વિષલિમ કાંટા સમાન ગણવી જોઈ એ, જેવી રીતે વિલિસ કાંટા શરીરમાં સેકાય, તેા અનથ ઉત્પન્ન કરે
For Private And Personal Use Only