________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे अन्वयार्थ:--(उड़) ऊर्ध्वम् (अहे) अधः (विरियं वा) तिर्यग् वा (जे केइ तसथावरा) ये केचन त्रसस्थावरा जीवाः (सम्बत्थ) सर्वत्र पर्वस्थानेषु (विरति) विरतिमाणातिपातनिवृत्ति (कुज्जा) कुर्यात् (संतिनिव्वाणमाहिय) शांतिनिर्वाणमाख्यासम् प्राणातिपातविरतस्य शांतिमोक्षौ अवश्यमेव भविष्यत इति ॥२०॥ ___टीका-'उर्ल्ड' ऊर्ध्वम्-ऊर्वदिशि स्थितान् 'अहे' अधः अघोदिशि स्थितान 'तिरियं वा तिर्यक् वा-तिर्यदिशि स्थितान् एतेन क्षेत्रमाणालिपातो गृहीतः। 'जे केई' ये केचन-तत्र ये केचन 'सथावरा' बसस्थावराः, सन्ति भयं प्राप्नुवन्ति गच्छन्ति वा इति प्रसाः द्वित्रिचतुःपंचेन्द्रियाः पर्याप्तकाऽपर्याप्तकमेदभिन्नाः। तथा-तिष्ठन्तीति स्थावराः पृथिव्यप्तेजोवायुबलस्पाया, सूक्ष्मपादरपर्याप्तकाऽपर्याप्तकभेदभिन्नाः । अनेन द्रव्यमाणातिपातो गृहीतः। तथा'सन्वत्थ' सर्वत्र सर्वस्थानेषु सर्वासु अवस्थामु जीवस्थानेषु अनेन कालभावपभेदभिन्नः पाणातिपातो गृहीतो भवति । तदेवं सर्वास्वप्यवस्थासु कृतकारितानुमतिभिर्मनो
अन्वयार्थ--ऊर्ध्व, अधो या तिर्छि दिशाओं में जो भी बस और स्थावर प्राणी हैं, सर्वदा उनकी हिंसा से निवृत्ति करे । जो प्राणातिपात से निवृत्त होना है उसे शान्ति और मुक्ति की प्राप्ति अवश्य होती है।२०।
टीकार्थ-ऊर्व दिशा में, अधोदिशा में तथा तिर्थी दिशाओं में बस और स्थावर प्राणी स्थित हैं । जो प्राणी भप से उद्विग्न होते हैं पा गमन करते हैं वे अस कहलाते हैं। बीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय और पञ्चेन्द्रिय जीव त्रस हैं वे पर्याप्त और अपर्याप्त भेदवाले होते हैं हो।जो स्थितिशील हैं वे पृथ्वी काय, अपकाय, तेजस्काय, धायुकाय और वनस्पतिकाय के जीव स्थावर कहलाते हैं । इनके सूक्ष्म, बादर, पर्याप्त अपर्याप्त आदि अनेक भेद प्रभेद हैं । तथा सभी काल में और जीव
સૂત્રાર્થ—ઊર્ધ્વ, અધે અને તિરકસ દિશાઓમાં જે રસ અને સ્થાવર જીવે છે. તેમની હિંસા સાધુ દ્વારા કદી થવી જોઈએ નહીં. જેમાં પ્રાણાતિપાતથી નિવૃત્ત હોય છે, તેમને શાન્તિ અને મુક્તિની પ્રાપ્તિ અવશ્ય થાય છે. ૨૦
ટકાથ–ઊર્વ દિશામાં, અધ દિશામાં તથા તિછી દિશાઓમાં વસ અને સ્થાવર જીવે રહેલા છે. જે જીવ ભયથી ઉદ્વિગ્ન હોય છે, અથવા જેઓ ગમન કરે છે, તેમને ત્રસ કહેવામાં આવે છે. હીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય અને પંચેન્દ્રિય જીવે, તેઓ પર્યાપ્ત પણ અપર્યાપ્તક એ ભેદવાળા હોય છે. અને અને એ સ્થિતિશીલ છે તેવા પૃથ્વીકાય, અષ્કાય, તેજસકાય, વાયુકાય અને વનસ્પતિકાય જેને સ્થાવર જી કહે છે. તેમના સૂક્ષમ. બાદર, પર્યાપ્ત આદિ
For Private And Personal Use Only