________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थवोधिनी टीका प्र. श्रु. अ. ३ उ, ४ स्खलितस्य साधोरुपदेशः १९३ किमधिकं परिग्रहणम् । तथा मैथुनाद्यपि सर्वथयोत्सृजेत् । एतेषां मोक्षविघातकतया एभ्यो दूरत एव चरेत् । एतान् परित्यजेदिति भावः ॥१९॥ ____ अहिंसावतं सर्वतः श्रेष्ठतरम् , तदन्यत्सर्वं तस्यैवाङ्गभूतमित्यहिंसाया सर्वतः श्रेष्ठत्वं दर्शयति सूत्रकार:-'उड्रमहे' इत्यादि। मूलम्-उडमहेतिरिय वा, जे केई तस-थावरा ।
सव्र्वत्थ विरतिं कुजा, "संतिनिध्वाणमाहियं ॥२०॥ छाश:----ऊर्ध्वस्तिर्यगवा ये केचित् त्रसस्थावराः ।
सर्वत्र निरति कुर्यात् शान्तिनिर्वाणमाख्यातम् ॥२०॥ सर्वथा त्याग कर दे। यह सब दुष्कृत्य मोक्ष के विघातक हैं, अतएप इनसे दूर ही रहे ॥१९॥
अहिंसा व्रत सब व्रतों में प्रधान है। अन्य व्रत उसी के अंग हैं। अतएव सूत्रकार अहिंसा की सर्वश्रेष्ठता को सूचित करते हुए कहते है--'उड्ढमहे' इत्यादि।
शनार्थ--'उडूं-ऊर्ध्वम्' ऊपर 'अहे-अधः' नीचे 'तिरिय वातिर्यग् वा' अथवा तिरछा 'जे केई तसथावरा-ये केचन प्रसस्थावरा' जो कोई त्रस और स्थावर प्राणी है 'सव्वस्थ-सर्वत्र' सर्व कालमें विरति-विरतिम्' विरति अर्थात उनके नाशसे निवृत्ति 'कुज्जा-कुर्यात् करनी चाहिये 'संतिनिव्वाणमाहियं-शांतिनिर्वाणमाख्यातम्' ऐसा करने से शांतिरूपी निर्वाण पदकी प्राप्ति कही गई है ॥२०॥ તેણે મિથુન આદિ દુષ્કૃત્યોને પણ પરિત્યાગ કરે જોઈએ, કારણ કે આ દુષ્ક મોક્ષના વિઘાતક છે. તેથી સાધુએ સદા તેનાથી દૂર જ રહેવું જોઈએ ૧લ
સઘળાં વતેમાં અહિંસાવ્રત પ્રધાન છે. અન્યત્રતા તેનાં અંગરૂપ છે. તેથી હવે સૂત્રકાર અહિંસાની સર્વશ્રેષ્ઠતાનું પ્રતિપાદન કરે છે.
'उड्ढमहे' त्या:
शहा–'उड्द-ऊर्ध्वम्' 6५२ 'अहे-अधः' नीय 'तिरियं वा-तिर्यग वा' अथवा ति२७. 'जे केई तसथावरा-ये केचन त्रसस्थावरा जीवाः'२ । म भने था१२ : छ 'सव्वत्थ-सर्वत्र' सीमा ‘विरति-विरतिम्' पिरति अर्थात् तमना नाशयी निवृत्ति 'कुज्जा-कुर्यात्' ४२वी मे 'संतिनिव्याणमाहिय-शांतिनिर्वाणमाख्यातम्' मे ४२पाथी शांति३पी निकापनी प्राप्ति કહેલ છે. ૨૧
सु० २५
For Private And Personal Use Only