SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे गोशालकान्यतीथिकादयः, (ते) ते अन्यदर्शनिनः (वायं णिराकिच्चा) वादं निरा. कृत्य सम्यग् हेतुदृष्टान्तपूर्वकवादं परित्यज्य (भुज्जो वि) भूयोपि पुनरपि (पगपिया) प्रालिमता आक्रोशादिना धृतां गता इति ।।१७। टीका-'सवाहि अणुजुत्तीहि' सर्वाभिरनुयुक्तिभिः शास्त्रममाणहेतुदृष्टान्तः 'जवित्तए' यापयितुम् अवयंता' अशक्नुवन्तः स्वपक्षं हेतुदृष्टान्तसत्पमाणैः स्थापयितुम् अशक्नुवन्तः परतीथिकाः, स्वपक्षं हेतु दृष्टान्तः समर्थयितुम् ते गोशालकादि मतानुसारिणः प्रमाणभूतैः सहेतुयुक्तिदृष्टान्तादिभिरास्मानं स्वपक्षे संस्थापयितुमसमर्थाः, युक्त्यादिभिरपि स्वपक्षस्य साधने सामर्थ्याऽभावात् । ते अन्यमतानुयायिनः, 'वायं णिराकिच्चा' वादं निराकृत्य समीचीनयुक्तितर्कादिद्वारा प्रवर्तः मानवाद परित्यज्य, 'भुज्जो वि पग्गभिया' भूयोपि प्रगलिभताः पुनरपि अशुभवचनोच्चारणयष्टिमुष्टयादिभिः प्रहरन्तो धाष्टर्यमासादिताः सन्नः एवं कथयन्ति । तथाहि-'अष्टांगनिमित्तं ज्ञेयं सर्वलोकोपकारकम् । स एव धर्मो मन्तव्यो लोककल्याणकारकः ॥१॥ मर्थ होकर वे अन्य दर्शनी वाद का परित्याग करके पुन: आक्रोश करने लगते हैं ॥१७॥ टीकार्थ--जब पूर्वोक्त अन्यमतानुयायी शास्त्रप्रमाण, हेतु और दृष्टान्त के द्वारा अपने पक्ष की पुष्टि करने में असमर्थ हो जाते हैं, उस समय वे वाद का त्याग कर देते हैं अर्थात् समीचीन युक्तियों एवं तर्को के अभाव में चालूवाद से किनारा काट लेते हैं और धृष्टता का आश्रय लेते हैं। वे अप्रशस्त वचनों का प्रयोग करते हैं, यष्टि (लकड़ी) या मुष्टि से प्रहार करते हैं और इस प्रकार कहने लगते हैं सम्पूर्ण लोक का उपकार करने वाला अष्टांग निमित्त ही जानने योग्य है । उसी को धर्म मानना चाहिये ।' वे यह भी कहते हैं-'अष्टांगनिमित्तं ज्ञेयं" इत्यादि।। મતવાદીએ પિતાના પક્ષનું સમર્થન કરી શકવાને અસમર્થ બને છે, ત્યારે તેઓ વાદવિવાદને પરિત્યાગ કરીને આક્રોશ (ક્રોધ) કરવાને લાગી જાય છે. ૧૭ ટીકાર્થ-જ્યારે પૂર્વોક્ત અન્ય મતવાદી શાસ્ત્ર પ્રમાણે, હેતુ અને દષ્ટો દ્વારા પિતાના પક્ષનું (મતનું) સમર્થન કરવાને અસમર્થ થઈ જાય છે, ત્યારે તેઓ વાદને ત્યાગ કરીને ધૃષ્ટતાને આશ્રય લે છે. એટલે કે તેમના મતનું પ્રતિપાદન કરવા માટે ચોગ્ય દષ્ટ અને દલીલેનો આશ્રય લેવાને બદલે અપ્રશસ્ત વચનેને આશ્રય લે છે અને કોઈ કોઈ વાર કોધાવેશમાં આવીને લાકડી અથવા મુષ્ટિ પ્રહરનો આશ્રય લે છે અને આ પ્રમાણે કહે છે 'अष्टांग निमित्तं ज्ञेयं' इत्यादि For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy