SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७८ समयार्थ बोधिनी टीका प्र. श्रु अ. २. उ. ३ साधूनां परिषहोपसर्ग सहनोपदेशः टीका 'सव्वे पाणिणो, सर्वे प्राणिनः संसारे विद्यमानाः एकेन्द्रियाद्यारभ्य पंचेन्द्रियपर्यन्ता: । ' सयकम्मकपिया' स्वकर्मकल्पिताः = स्वसंपादितज्ञानारवणीयादिकर्मणा कल्पिताः, सूक्ष्मवादरपर्याप्ताऽपर्याप्ते केन्द्रियादिभेदेन स्थिताः सर्वे 'अवियत्तेण दहेण' अव्यक्तेन दुःखेन= स्वकर्मणैव सूक्ष्मवादर निगोदसाधारणवनस्पत्यादिषु अव्यक्तदुःखेन अलक्षितेन दुःखेन व्यक्तेन वा दुःखेन युक्ताः प्राणिनः द्वीन्द्रियादयः 'जाइजरामरणेहिं' जातिजरामरणैः 'अभिता' अभिद्रुताः समन्विताः सन्तः । ' भयाउला' भयाकुलाः 'सदा' शठाः जीवाः अशुभकर्मकारिणः 'हिंडंति, हिण्डन्ति = संसारचक्रे घटीयंत्रन्यायेन परिभ्रमन्ति ॥ १८ ॥ मूलम्— २ ७ ४ ६ इणमेव खणं विजाणिया णो सुलभं बोहिं च आहियं I ८ ७ ११ १० १३ १२ एवं सहिएऽ हिपासए आह जिणो इणमेव से सगा ॥ १९ ॥ छाया इममेव क्षणं विज्ञाय नो 'सुलभां बोधिं च आख्याताम् । एवं सहितोऽधिपश्येदाह जिन इदमेव शेषकाः ॥ १९ ॥ टीकार्थ- एकेन्द्रिय से लेकर पंचेन्द्रिय पर्यन्त संसार में विद्यमान सभी प्राणी अपने किये ज्ञानावरणीय आदि कर्मों के कारण सूक्ष्म बादर, पर्याप्त' अपर्याप्त एकेन्द्रिय आदि भेदों के रूप में स्थित हैं। सूक्ष्मनिगोद, बादरनिगोद एवं साधारण वनस्पति आदि के जीव अव्यक्त दुःख से युक्त हैं और द्वीन्द्रिय आदि प्राणी व्यक्त दुःख से दुःखी हैं । ये सभी प्राणी जन्म जरा और मरण से पीडित हैं अतएव भय से व्याकुल रहते हैं । अशुभ कर्म करने वाले ये जीव संसार चक्र से बढ़ी - यंत्र (अरहर) की भांति परिभ्रमण करते रहते हैं || १८ || --टीअर्थ - એકેન્દ્રિયથી લઇ ને પંચેન્દ્રિય પર્યન્તના સઘળા જીવેા પોતાના દ્વારા ઉપાર્જિત કરાયેલાં જ્ઞાનાવરણીય આદિ કર્મીને કારણે સૂક્ષ્મ, ખાદર પર્યાપ્ત અપર્યાપ્ત, એકેન્દ્રિય આદિ પર્યાયામાં ઉત્પન્ન થાય છે સૂક્ષ્મ નિાદ અને સાધારણ વનસ્પતિ આઢિના જીવા અવ્યકત દુઃખથી યુક્ત છે અને દ્વીન્દ્રિય આદિ પ્રાણીઓ વ્યકત દુઃખથી યુકત છે તે બધાં પ્રાણીએ જન્મ, જરા અને મરણના દુઃખથી પીડિત છે, અને તે કારણે તેએ ભયથી વ્યાકુળ રહે છે. અશુભ કર્મ કરનારા આ જીવે સાંસાર ચક્રમાં રહે'ટની જેમ પરિ ભ્રમણ કરે છે ! ગાથા ૧૮ ૫ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy