SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६६४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्रकृताङ्गसूत्रे अन्वयार्थ ( गारंपि य) अगारमपि च गृहेपि (आवसे) आवसन् निवासं कुर्वन् (नरे) नरो -- मनुष्य : ( अणुपुच्छं) आनुपूर्व्या = क्रमशः (पाणेहिं संजए) प्राणेषु संयतः प्राणातिपातविरत: ( सव्वत्थ) सर्वत्र (समत) समभावं कुर्वन ( स ) सः ( सुव्वए) सुत्रतः (देवाणं लोगi) देवलोकं स्वर्गम् (गच्छे) गच्छेदिति ॥१३॥ टीका 'गारंपि य' अगारमपि च गृहमपि 'आवसे' आवसन् 'नरे' नरो = मनुष्यः 'अणुपुञ्च' आनुपूर्व्या क्रमशः 'पाणेहिं संजए' प्राणेषु संयतः प्राणिहिंसया निवृत्तः सन् 'सव्वत्य' सर्वत्र सस्थावर प्राणेषु 'समता' समतां समभावं कुर्वन् 'सुव्वए' सुव्रतः = जिनप्रतिपादितदेशविरतः धर्मयुतो भूत्वा 'देवाणं लोगए' देवानां लोकं स्थानम् 'गच्छे' गच्छेत् देवलोकं गच्छतीत्यर्थः । -अन्वयार्थ गृहवास में रहता हुआ भी मनुष्य प्राणियों की हिंसा से निवृत्त और 'सुव्व' सर्वत्र समभाव धारण करता हुआ सुवतवान् होता है और देवलोक में गमन करता है || १३|| - टीकार्थ गृहवास करता हुआ मनुष्य भी यदि अनुक्रम से प्राणियों में संयत होकर अर्थात् प्राणातिपात से निवृत्त होकर रहे और त्रस तथा स्थावर जीवों पर समभाव धारण करे तो वह जिनोक्त देशविरति से युक्त होकर देवलोक प्राप्त कर लेता है । अभिप्राय यह है कि गृहावास में रहने वाला पुरुष भी यदि देशविरति को अंगीकार करके तथा समस्त प्राणियों में समताभाव धारण करके - सूत्रार्थ - ગૃહવાસ કરતા મનુષ્ય પણ જો ક્રમે ક્રમે પ્રાણીઓની હિંસાના પરિત્યાગ તે જાય છે અને સમસ્ત પ્રણીઓ પ્રત્યે સમભાવ કરતે સુવ્રતવાન થાય છે, તે દેવ ગતિની प्राप्ति श्री शड़े थे ॥ १३ ॥ For Private And Personal Use Only ટીકા ગૃહવાસ કરતા મનુષ્ય પણ જો પ્રાણાતિપાત આદિથી નિવૃત્ત રહે અને સમસ્ત વસ તથા સ્થાવર જીવે! પ્રત્યે સમભાવ ધારણ કરે, તે તે જિનાક્ત દેશવિરતિથી યુકત થવાને કારણે દેવલાકની પ્રાપ્તિ કરે છે. આ કથનના ભાવાર્થ એ છે કે ગૃહસ્થાશ્રમમાં રહેનાર પુરુષ પણ જે દેશિવતિને
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy