SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थ बोधिनो टीका प्र. श्रु. अ२ उ.३ साधूनां परिषहोपसर्ग सहनोपदेशः ६६३ युक्तः 'संनए' संयतः साधुः पाणेहिं प्राणान् प्राणिनः 'आयतुल्ले' आत्मतुल्यान् 'अहिपासए' अधिपश्येत् । यतो मोहग्रस्तो जीवो दुःखातः सन् पुनः पुनरपि संसारमेवागच्छति । अतः श्लोक श्लाघादिभिरस्पृष्टो ज्ञानादिसंपन्नः साधुः सर्वप्राणिनः आत्मतुल्यानेव पश्येत । तदक्तम्-"अप्पसमे मन्नेज छप्पिकाए” आत्मसमान् मन्येत पड्कायानिति ॥१२॥ व्रतस्य महिमानं शास्त्रकारो वर्णयति --गारंपि य, इत्यादि । मूलम् गारं पि य आवसे नरे अणुपुव्वं पाणेहिं संजए। समतां सव्वत्थ सुव्वए देवाणं गच्छे स लोगयं ॥१३॥ छाया अगारमप्यावसन्नरोऽनुपूर्व्या प्राणेषु संयतः । समतां सर्वत्र सुव्रतो देवानां गच्छेत्स लोकम् ।।१३।। कारण प्रशंसा सम्मान आदि की अभिलाषा से रहित और ज्ञानादि से युक्त होकर संयमी साधु समस्त प्राणियों को आत्मतुल्य समझे। कहा भी है"अप्पसमे मन्नेज्ज" इत्यादि । “छहों कायों के जीवों को आत्मा के समान ही समझना चाहिए" ॥१२॥ शास्त्रकार व्रत की महिमा का वर्णन करते हैं-'गारं पि य” इत्यादि । शब्दार्थ-गारंपि य 'अगारमपि' घर में भी 'आवसे- आवसन्' निवास करता हुआ 'नरे-नरः' मनुष्य 'अणुपुवं-आनुपूर्व्या क्रमशः 'पाणेहि संजए प्राणेषु संयतः, प्राणिहिंसासे निवृत्त होकर 'सव्वत्थ-सर्वत्र' सभी प्राणियों में 'समता-समतां' समभाव रखता हुआ ‘स-सः' वह 'मुव्यए-सुव्रतः' सुव्रत पुरुष ‘देवाणं लोगयं-देवानां लोकम् देवताओं के लोकको 'गच्छे-गच्छेत्' जाता है ॥१३॥ પ્રશંસા, રાન્માન આદિની અભિલાષાને ત્યાગ કરીને અને જ્ઞાનાદિથી સંપન્ન થઈને સમસ્ત वाने मामतुल्य भान ये. धुं पाछे -"अप्पसमे मन्नेज' त्याहि છકાયના જેને આત્મવતું જ માનવા જોઈએ” ગાથા ૧રા वे शास्त्रा२ प्रतनो भाडमा एवछ- “गार पि य” त्यात शार्थ -'गारपि य अगारमपि' घरभा ५९४ 'आवसे आवसन् निवास ४२ते। 'नरे--तरः' भनुष्य 'अणुपुर --आनुपूर्व्या' मश: 'पाणेहिं संजए- प्राणेषु संयतः' प्राण सिाथी निवृत्त थाने 'सव्वत्थ- सर्वत्र' या प्राजियोमा समतां समतां' समभाव रामवा 'से-सः' ते सुव्वा--सुव्रतः' सुत्रत पु३५ ‘देवाण लोगय - देवानां लोकम्' हेवताभ्याना सभा 'गच्छे गच्छेतू' नय छे. ॥ १३ ॥ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy