SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१४ सूत्रकृताङ्गसू सुजुष्टं सम्यक सेवनं कृतम् (तेसिं) तेषामेव (सुविवेगं ) सुविवेक उत्तमो विवेकः (आहिए ) आहितः = प्रसिद्धो जातः तएव च (पणया) प्रणता धर्म प्रतीति ॥ २९ ॥ टीका 'माहणे' माहनः = साधुपुरुषः 'छन्नं च ' छन्नं मायाम् 'पसंसं' प्रशस्य लोभम् 'णो करे' नो कुर्यात् तथा 'उक्को' उत्कर्ष मानम् 'पगासं च' प्रकाशं क्रोधम् च ( नय) न करे षट्कायरक्षको मुनिः कदाचित् माया, लोभ, मान, क्रोधादि रूप कपायान् नो कुर्यादित्युपदेशः । 'जेहिं' यैः 'धुयं' धुतं विनाशितम् अष्टविधं कर्म 'सुजोसियं' सुजुष्टं सम्यग्रूपेण संयमानुष्ठानं कृतम् । 'तेसिं' तेषामेव 'सुविवेग आहिए' सुविवेक आहितः उत्तमो विवेकस्तेषां च प्रसिद्ध: । ' पणया' प्रणतास्त एव धर्म प्रति प्रणताः धर्मपरायणाः सन्ति, साधुभिः क्रोधमानमायालोभादयो न करणीयाः । यैर्हि अधर्मप्रणाशकं कर्मविनाशकं संयमानुष्टानं कृतम्, तेपामेवोत्तमो विवेको लोके प्रथितः, तथा त एव धर्मतत्परा इति लोके प्रशंसिता भवन्तीति भावः ॥ २९ ॥ - टीकार्थ साधु पुरुष क्रोध, मान, माया, और लोभ न करे अर्थात् पटुकाय का रक्षक मुनि इन चारों कषायों का सेवन न करें। जिन महापुरुषोंने आठ प्रकार के कर्मों को नष्ट किया है और सम्यक् प्रकार से संयमका अनुष्ठान किया है, उन्हीं का विवेक उत्तम कहा गया है । वही वास्तव में धर्मपरायण हैं । अभिप्राय यह है कि जिन्होंने अधर्म को तथा कर्मों को नष्ट करने वाला संयमानुष्ठान किया है, उन्हीं का उत्तम विवेक लोक में विख्यात है उन्हीं की धर्म में तत्पर हैं इस प्रकार की प्रशंसा होती है ॥ २९ ॥ - टीडार्थ - સાધુએ ક્રાધ, માન, માયા અને લાભને ત્યાગ કરવા જોઇએ, એટલે કે છકાયના જીવાના રક્ષક મુનિએ કષાયાનુ સેવન કરવું જોઈએ નહીં જે મહાપુરૂષાએ આઠ પ્રકારના કાંના ય કર્યાં છે અને સમ્યક્ પ્રકારે સંયમનું પાલન કર્યું છે, તેમના વિવેકને જ ઉત્તમ કહ્યો છે. એવા પુરુષો જ ખરી રીતે ધ પરાયણ ગણાય છે. . આ કથનનુ તાત્પર્ય એ છે કે જેમણે અધર્મના તથા કમાંના નાશ કરનાર સંયમાનુષ્ઠાન કર્યાં છે તેમના જ ઉત્તમ વિવેક લાકમાં વિખ્યાત છે તેમની જ આ પ્રકારે પ્રશસા થાય छे" भास धर्म परायालु छे " ॥ जाया २८ ॥ For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy